Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 13:57 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

57 tato yīśunā nigaditaṁ svadeśīyajanānāṁ madhyaṁ vinā bhaviṣyadvādī kutrāpyanyatra nāsammānyo bhavatī|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

57 ततो यीशुना निगदितं स्वदेशीयजनानां मध्यं विना भविष्यद्वादी कुत्राप्यन्यत्र नासम्मान्यो भवती।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

57 ততো যীশুনা নিগদিতং স্ৱদেশীযজনানাং মধ্যং ৱিনা ভৱিষ্যদ্ৱাদী কুত্ৰাপ্যন্যত্ৰ নাসম্মান্যো ভৱতী|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

57 ততো যীশুনা নিগদিতং স্ৱদেশীযজনানাং মধ্যং ৱিনা ভৱিষ্যদ্ৱাদী কুত্রাপ্যন্যত্র নাসম্মান্যো ভৱতী|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

57 တတော ယီၑုနာ နိဂဒိတံ သွဒေၑီယဇနာနာံ မဓျံ ဝိနာ ဘဝိၐျဒွါဒီ ကုတြာပျနျတြ နာသမ္မာနျော ဘဝတီ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

57 tatO yIzunA nigaditaM svadEzIyajanAnAM madhyaM vinA bhaviSyadvAdI kutrApyanyatra nAsammAnyO bhavatI|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 13:57
19 अन्तरसन्दर्भाः  

teṣāmaviśvāsahetoḥ sa tatra sthāne bahvāścaryyakarmmāṇi na kṛtavān|


anantaraṁ sa tatsthānāt prasthāya svapradeśamāgataḥ śiṣyāśca tatpaścād gatāḥ|


itthaṁ tasya sukhyātiścaturdiśo vyāptā tadā herod rājā tanniśamya kathitavān, yohan majjakaḥ śmaśānād utthita atohetostena sarvvā etā adbhutakriyāḥ prakāśante|


kimayaṁ mariyamaḥ putrastajñā no? kimayaṁ yākūb-yosi-yihudā-śimonāṁ bhrātā no? asya bhaginyaḥ kimihāsmābhiḥ saha no? itthaṁ te tadarthe pratyūhaṁ gatāḥ|


tadā yīśustebhyo'kathayat svadeśaṁ svakuṭumbān svaparijanāṁśca vinā kutrāpi bhaviṣyadvādī asatkṛto na bhavati|


punaḥ sovādīd yuṣmānahaṁ yathārthaṁ vadāmi, kopi bhaviṣyadvādī svadeśe satkāraṁ na prāpnoti|


etāni yāni paśyathaḥ śṛṇuthaśca tāni yohanaṁ jñāpayatam|


tathāpi divasadvayāt paraṁ sa tasmāt sthānād gālīlaṁ gatavān|


yūṣaphaḥ putro yīśu ryasya mātāpitarau vayaṁ jānīma eṣa kiṁ saeva na? tarhi svargād avāroham iti vākyaṁ kathaṁ vaktti?


kintu yīśuḥ śiṣyāṇām itthaṁ vivādaṁ svacitte vijñāya kathitavān idaṁ vākyaṁ kiṁ yuṣmākaṁ vighnaṁ janayati?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्