Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 13:17 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

17 mayā yūyaṁ tathyaṁ vacāmi yuṣmābhi ryadyad vīkṣyate, tad bahavo bhaviṣyadvādino dhārmmikāśca mānavā didṛkṣantopi draṣṭuṁ nālabhanta, punaśca yūyaṁ yadyat śṛṇutha, tat te śuśrūṣamāṇā api śrotuṁ nālabhanta|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 मया यूयं तथ्यं वचामि युष्माभि र्यद्यद् वीक्ष्यते, तद् बहवो भविष्यद्वादिनो धार्म्मिकाश्च मानवा दिदृक्षन्तोपि द्रष्टुं नालभन्त, पुनश्च यूयं यद्यत् शृणुथ, तत् ते शुश्रूषमाणा अपि श्रोतुं नालभन्त।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 মযা যূযং তথ্যং ৱচামি যুষ্মাভি ৰ্যদ্যদ্ ৱীক্ষ্যতে, তদ্ বহৱো ভৱিষ্যদ্ৱাদিনো ধাৰ্ম্মিকাশ্চ মানৱা দিদৃক্ষন্তোপি দ্ৰষ্টুং নালভন্ত, পুনশ্চ যূযং যদ্যৎ শৃণুথ, তৎ তে শুশ্ৰূষমাণা অপি শ্ৰোতুং নালভন্ত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 মযা যূযং তথ্যং ৱচামি যুষ্মাভি র্যদ্যদ্ ৱীক্ষ্যতে, তদ্ বহৱো ভৱিষ্যদ্ৱাদিনো ধার্ম্মিকাশ্চ মানৱা দিদৃক্ষন্তোপি দ্রষ্টুং নালভন্ত, পুনশ্চ যূযং যদ্যৎ শৃণুথ, তৎ তে শুশ্রূষমাণা অপি শ্রোতুং নালভন্ত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 မယာ ယူယံ တထျံ ဝစာမိ ယုၐ္မာဘိ ရျဒျဒ် ဝီက္ၐျတေ, တဒ် ဗဟဝေါ ဘဝိၐျဒွါဒိနော ဓာရ္မ္မိကာၑ္စ မာနဝါ ဒိဒၖက္ၐန္တောပိ ဒြၐ္ဋုံ နာလဘန္တ, ပုနၑ္စ ယူယံ ယဒျတ် ၑၖဏုထ, တတ် တေ ၑုၑြူၐမာဏာ အပိ ၑြောတုံ နာလဘန္တ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 mayA yUyaM tathyaM vacAmi yuSmAbhi ryadyad vIkSyatE, tad bahavO bhaviSyadvAdinO dhArmmikAzca mAnavA didRkSantOpi draSTuM nAlabhanta, punazca yUyaM yadyat zRNutha, tat tE zuzrUSamANA api zrOtuM nAlabhanta|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 13:17
7 अन्तरसन्दर्भाः  

tapaḥ paraṁ sa śiṣyān prati parāvṛtya guptaṁ jagāda, yūyametāni sarvvāṇi paśyatha tato yuṣmākaṁ cakṣūṁṣi dhanyāni|


yuṣmānahaṁ vadāmi, yūyaṁ yāni sarvvāṇi paśyatha tāni bahavo bhaviṣyadvādino bhūpatayaśca draṣṭumicchantopi draṣṭuṁ na prāpnuvan, yuṣmābhi ryā yāḥ kathāśca śrūyante tāḥ śrotumicchantopi śrotuṁ nālabhanta|


yuṣmākaṁ pūrvvapuruṣa ibrāhīm mama samayaṁ draṣṭum atīvāvāñchat tannirīkṣyānandacca|


ete sarvve pratijñāyāḥ phalānyaprāpya kevalaṁ dūrāt tāni nirīkṣya vanditvā ca, pṛthivyāṁ vayaṁ videśinaḥ pravāsinaścāsmaha iti svīkṛtya viśvāsena prāṇān tatyajuḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्