Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 12:50 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

50 yaḥ kaścit mama svargasthasya pituriṣṭaṁ karmma kurute, saeva mama bhrātā bhaginī jananī ca|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

50 यः कश्चित् मम स्वर्गस्थस्य पितुरिष्टं कर्म्म कुरुते, सएव मम भ्राता भगिनी जननी च।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

50 যঃ কশ্চিৎ মম স্ৱৰ্গস্থস্য পিতুৰিষ্টং কৰ্ম্ম কুৰুতে, সএৱ মম ভ্ৰাতা ভগিনী জননী চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

50 যঃ কশ্চিৎ মম স্ৱর্গস্থস্য পিতুরিষ্টং কর্ম্ম কুরুতে, সএৱ মম ভ্রাতা ভগিনী জননী চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

50 ယး ကၑ္စိတ် မမ သွရ္ဂသ္ထသျ ပိတုရိၐ္ဋံ ကရ္မ္မ ကုရုတေ, သဧဝ မမ ဘြာတာ ဘဂိနီ ဇနနီ စ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

50 yaH kazcit mama svargasthasya pituriSTaM karmma kurutE, saEva mama bhrAtA bhaginI jananI ca|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 12:50
38 अन्तरसन्दर्भाः  

paścāt śiṣyān prati karaṁ prasāryya kathitavān, paśya mama jananī mama sahajāścaite;


aparañca tasmin dine yīśuḥ sadmano gatvā saritpate rodhasi samupaviveśa|


etatkathanakāla eka ujjavalaḥ payodasteṣāmupari chāyāṁ kṛtavān, vāridād eṣā nabhasīyā vāg babhūva, mamāyaṁ priyaḥ putraḥ, asmin mama mahāsantoṣa etasya vākyaṁ yūyaṁ niśāmayata|


tadānīṁ rājā tān prativadiṣyati, yuṣmānahaṁ satyaṁ vadāmi, mamaiteṣāṁ bhrātṛṇāṁ madhye kañcanaikaṁ kṣudratamaṁ prati yad akuruta, tanmāṁ pratyakuruta|


tadā sa tān vadiṣyati, tathyamahaṁ yuṣmān bravīmi, yuṣmābhireṣāṁ kañcana kṣodiṣṭhaṁ prati yannākāri, tanmāṁ pratyeva nākāri|


yīśustā avādīt, mā bibhīta, yūyaṁ gatvā mama bhrātṛn gālīlaṁ yātuṁ vadata, tatra te māṁ drakṣyanti|


yaḥ kaścid īśvarasyeṣṭāṁ kriyāṁ karoti sa eva mama bhrātā bhaginī mātā ca|


sa pratyuvāca; ye janā īśvarasya kathāṁ śrutvā tadanurūpamācaranti taeva mama mātā bhrātaraśca|


ahaṁ yadyad ādiśāmi tattadeva yadi yūyam ācarata tarhi yūyameva mama mitrāṇi|


tadā yīśuravadat māṁ mā dhara, idānīṁ pituḥ samīpe ūrddhvagamanaṁ na karomi kintu yo mama yuṣmākañca pitā mama yuṣmākañceśvarastasya nikaṭa ūrddhvagamanaṁ karttum udyatosmi, imāṁ kathāṁ tvaṁ gatvā mama bhrātṛgaṇaṁ jñāpaya|


tato yīśuravadad īśvaro yaṁ prairayat tasmin viśvasanam īśvarābhimataṁ karmma|


yaḥ kaścin mānavasutaṁ vilokya viśvasiti sa śeṣadine mayotthāpitaḥ san anantāyuḥ prāpsyati iti matprerakasyābhimataṁ|


teṣāṁ pūrvvīyalokānām ajñānatāṁ pratīśvaro yadyapi nāvādhatta tathāpīdānīṁ sarvvatra sarvvān manaḥ parivarttayitum ājñāpayati,


prathamato dammeṣaknagare tato yirūśālami sarvvasmin yihūdīyadeśe anyeṣu deśeṣu ca yeेna lokā matiṁ parāvarttya īśvaraṁ prati parāvarttayante, manaḥparāvarttanayogyāni karmmāṇi ca kurvvanti tādṛśam upadeśaṁ pracāritavān|


yata īśvaro bahubhrātṛṇāṁ madhye svaputraṁ jyeṣṭhaṁ karttum icchan yān pūrvvaṁ lakṣyīkṛtavān tān tasya pratimūrtyāḥ sādṛśyaprāptyarthaṁ nyayuṁkta|


anye preritāḥ prabho rbhrātarau kaiphāśca yat kurvvanti tadvat kāñcit dharmmabhaginīṁ vyūhya tayā sārddhaṁ paryyaṭituṁ vayaṁ kiṁ na śaknumaḥ?


īśvare mamāsaktatvād ahaṁ yuṣmānadhi tape yasmāt satīṁ kanyāmiva yuṣmān ekasmin vare'rthataḥ khrīṣṭe samarpayitum ahaṁ vāgdānam akārṣaṁ|


khrīṣṭe yīśau tvakchedātvakchedayoḥ kimapi guṇaṁ nāsti kintu premnā saphalo viśvāsa eva guṇayuktaḥ|


khrīṣṭe yīśau tvakchedātvakchedayoḥ kimapi guṇaṁ nāsti kintu navīnā sṛṣṭireva guṇayuktā|


tena ca yihūdibhinnajātīyayośchinnatvagacchinnatvaco rmlecchaskuthīyayo rdāsamuktayośca ko'pi viśeṣo nāsti kintu sarvveṣu sarvvaḥ khrīṣṭa evāste|


vṛddhāḥ striyaśca mātṛniva yuvatīśca pūrṇaśucitvena bhaginīriva vinayasva|


itthaṁ siddhībhūya nijājñāgrāhiṇāṁ sarvveṣām anantaparitrāṇasya kāraṇasvarūpo 'bhavat|


itibhāvena yūyamapi susajjībhūya dehavāsasyāvaśiṣṭaṁ samayaṁ punarmānavānām icchāsādhanārthaṁ nahi kintvīśvarasyecchāsādhanārthaṁ yāpayata|


saṁsārastadīyābhilāṣaśca vyatyeti kintu ya īśvarasyeṣṭaṁ karoti so 'nantakālaṁ yāvat tiṣṭhati|


amutavṛkṣasyādhikāraprāptyarthaṁ dvārai rnagarapraveśārthañca ye tasyājñāḥ pālayanti ta eva dhanyāḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्