Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 12:12 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

12 ave rmānavaḥ kiṁ nahi śreyān? ato viśrāmavāre hitakarmma karttavyaṁ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 अवे र्मानवः किं नहि श्रेयान्? अतो विश्रामवारे हितकर्म्म कर्त्तव्यं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 অৱে ৰ্মানৱঃ কিং নহি শ্ৰেযান্? অতো ৱিশ্ৰামৱাৰে হিতকৰ্ম্ম কৰ্ত্তৱ্যং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 অৱে র্মানৱঃ কিং নহি শ্রেযান্? অতো ৱিশ্রামৱারে হিতকর্ম্ম কর্ত্তৱ্যং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 အဝေ ရ္မာနဝး ကိံ နဟိ ၑြေယာန်? အတော ဝိၑြာမဝါရေ ဟိတကရ္မ္မ ကရ္တ္တဝျံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 avE rmAnavaH kiM nahi zrEyAn? atO vizrAmavArE hitakarmma karttavyaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 12:12
6 अन्तरसन्दर्भाः  

ato mā bibhīta, yūyaṁ bahucaṭakebhyo bahumūlyāḥ|


vihāyaso vihaṅgamān vilokayata; tai rnopyate na kṛtyate bhāṇḍāgāre na sañcīyate'pi; tathāpi yuṣmākaṁ svargasthaḥ pitā tebhya āhāraṁ vitarati|


tataḥ paraṁ sa tān papraccha viśrāmavāre hitamahitaṁ tathā hi prāṇarakṣā vā prāṇanāśa eṣāṁ madhye kiṁ karaṇīyaṁ ? kintu te niḥśabdāstasthuḥ|


kākapakṣiṇāṁ kāryyaṁ vicārayata, te na vapanti śasyāni ca na chindanti, teṣāṁ bhāṇḍāgārāṇi na santi koṣāśca na santi, tathāpīśvarastebhyo bhakṣyāṇi dadāti, yūyaṁ pakṣibhyaḥ śreṣṭhatarā na kiṁ?


anantaraṁ viśrāmavāre yīśau pradhānasya phirūśino gṛhe bhoktuṁ gatavati te taṁ vīkṣitum ārebhire|


tasmāt tasmin utthitavati yīśustān vyājahāra, yuṣmān imāṁ kathāṁ pṛcchāmi, viśrāmavāre hitam ahitaṁ vā, prāṇarakṣaṇaṁ prāṇanāśanaṁ vā, eteṣāṁ kiṁ karmmakaraṇīyam?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्