Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 11:28 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

28 he pariśrāntā bhārākrāntāśca lokā yūyaṁ matsannidhim āgacchata, ahaṁ yuṣmān viśramayiṣyāmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

28 हे परिश्रान्ता भाराक्रान्ताश्च लोका यूयं मत्सन्निधिम् आगच्छत, अहं युष्मान् विश्रमयिष्यामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

28 হে পৰিশ্ৰান্তা ভাৰাক্ৰান্তাশ্চ লোকা যূযং মৎসন্নিধিম্ আগচ্ছত, অহং যুষ্মান্ ৱিশ্ৰমযিষ্যামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

28 হে পরিশ্রান্তা ভারাক্রান্তাশ্চ লোকা যূযং মৎসন্নিধিম্ আগচ্ছত, অহং যুষ্মান্ ৱিশ্রমযিষ্যামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

28 ဟေ ပရိၑြာန္တာ ဘာရာကြာန္တာၑ္စ လောကာ ယူယံ မတ္သန္နိဓိမ် အာဂစ္ဆတ, အဟံ ယုၐ္မာန် ဝိၑြမယိၐျာမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

28 hE parizrAntA bhArAkrAntAzca lOkA yUyaM matsannidhim Agacchata, ahaM yuSmAn vizramayiSyAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 11:28
36 अन्तरसन्दर्भाः  

ahaṁ kṣamaṇaśīlo namramanāśca, tasmāt mama yugaṁ sveṣāmupari dhārayata mattaḥ śikṣadhvañca, tena yūyaṁ sve sve manasi viśrāmaṁ lapsyadhbe|


te durvvahān gurutarān bhārān badvvā manuṣyāṇāṁ skandhepari samarpayanti, kintu svayamaṅgulyaikayāpi na cālayanti|


pitā mahyaṁ yāvato lokānadadāt te sarvva eva mamāntikam āgamiṣyanti yaḥ kaścicca mama sannidhim āyāsyati taṁ kenāpi prakāreṇa na dūrīkariṣyāmi|


anantaram utsavasya carame'hani arthāt pradhānadine yīśuruttiṣṭhan uccaiḥkāram āhvayan uditavān yadi kaścit tṛṣārtto bhavati tarhi mamāntikam āgatya pivatu|


ataevāsmākaṁ pūrvvapuruṣā vayañca svayaṁ yadyugasya bhāraṁ soḍhuṁ na śaktāḥ samprati taṁ śiṣyagaṇasya skandheṣu nyasituṁ kuta īśvarasya parīkṣāṁ kariṣyatha?


anena prakāreṇa grahaṇad dānaṁ bhadramiti yadvākyaṁ prabhu ryīśuḥ kathitavān tat smarttuṁ daridralokānāmupakārārthaṁ śramaṁ karttuñca yuṣmākam ucitam etatsarvvaṁ yuṣmānaham upadiṣṭavān|


khrīṣṭo'smabhyaṁ yat svātantryaṁ dattavān yūyaṁ tatra sthirāstiṣṭhata dāsatvayugena puna rna nibadhyadhvaṁ|


kliśyamānebhyo yuṣmabhyaṁ śāntidānam īśvareṇa nyāyyaṁ bhotsyate;


aparaṁ tadviśrāmaprāpteḥ pratijñā yadi tiṣṭhati tarhyasmākaṁ kaścit cet tasyāḥ phalena vañcito bhavet vayam etasmād bibhīmaḥ|


ātmā kanyā ca kathayataḥ, tvayāgamyatāṁ| śrotāpi vadatu, āgamyatāmiti| yaśca tṛṣārttaḥ sa āgacchatu yaścecchati sa vinā mūlyaṁ jīvanadāyi jalaṁ gṛhlātu|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्