Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 10:8 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

8 āmayagrastān svasthān kuruta, kuṣṭhinaḥ pariṣkuruta, mṛtalokān jīvayata, bhūtān tyājayata, vinā mūlyaṁ yūyam alabhadhvaṁ vinaiva mūlyaṁ viśrāṇayata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 आमयग्रस्तान् स्वस्थान् कुरुत, कुष्ठिनः परिष्कुरुत, मृतलोकान् जीवयत, भूतान् त्याजयत, विना मूल्यं यूयम् अलभध्वं विनैव मूल्यं विश्राणयत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 আমযগ্ৰস্তান্ স্ৱস্থান্ কুৰুত, কুষ্ঠিনঃ পৰিষ্কুৰুত, মৃতলোকান্ জীৱযত, ভূতান্ ত্যাজযত, ৱিনা মূল্যং যূযম্ অলভধ্ৱং ৱিনৈৱ মূল্যং ৱিশ্ৰাণযত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 আমযগ্রস্তান্ স্ৱস্থান্ কুরুত, কুষ্ঠিনঃ পরিষ্কুরুত, মৃতলোকান্ জীৱযত, ভূতান্ ত্যাজযত, ৱিনা মূল্যং যূযম্ অলভধ্ৱং ৱিনৈৱ মূল্যং ৱিশ্রাণযত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 အာမယဂြသ္တာန် သွသ္ထာန် ကုရုတ, ကုၐ္ဌိနး ပရိၐ္ကုရုတ, မၖတလောကာန် ဇီဝယတ, ဘူတာန် တျာဇယတ, ဝိနာ မူလျံ ယူယမ် အလဘဓွံ ဝိနဲဝ မူလျံ ဝိၑြာဏယတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 AmayagrastAn svasthAn kuruta, kuSThinaH pariSkuruta, mRtalOkAn jIvayata, bhUtAn tyAjayata, vinA mUlyaM yUyam alabhadhvaM vinaiva mUlyaM vizrANayata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 10:8
15 अन्तरसन्दर्भाः  

anantaraṁ yīśu rdvādaśaśiṣyān āhūyāmedhyabhūtān tyājayituṁ sarvvaprakārarogān pīḍāśca śamayituṁ tebhyaḥ sāmarthyamadāt|


gatvā gatvā svargasya rājatvaṁ savidhamabhavat, etāṁ kathāṁ pracārayata|


kintu sveṣāṁ kaṭibandheṣu svarṇarūpyatāmrāṇāṁ kimapi na gṛhlīta|


aparaṁ taiḥ sarpeṣu dhṛteṣu prāṇanāśakavastuni pīte ca teṣāṁ kāpi kṣati rna bhaviṣyati; rogiṇāṁ gātreṣu karārpite te'rogā bhaviṣyanti ca|


tannagarasthān rogiṇaḥ svasthān kariṣyatha, īśvarīyaṁ rājyaṁ yuṣmākam antikam āgamat kathāmetāñca pracārayiṣyatha|


tadā pitaro gaditavān mama nikaṭe svarṇarūpyādi kimapi nāsti kintu yadāste tad dadāmi nāsaratīyasya yīśukhrīṣṭasya nāmnā tvamutthāya gamanāgamane kuru|


tathā svāsthyakaraṇakarmmaṇā tava bāhubalaprakāśapūrvvakaṁ tava sevakān nirbhayena tava vākyaṁ pracārayituṁ tava pavitraputrasya yīśo rnāmnā āścaryyāṇyasambhavāni ca karmmāṇi karttuñcājñāpaya|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्