Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 9:28 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

28 atha yīśau gṛhaṁ praviṣṭe śiṣyā guptaṁ taṁ papracchuḥ, vayamenaṁ bhūtaṁ tyājayituṁ kuto na śaktāḥ?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

28 अथ यीशौ गृहं प्रविष्टे शिष्या गुप्तं तं पप्रच्छुः, वयमेनं भूतं त्याजयितुं कुतो न शक्ताः?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

28 অথ যীশৌ গৃহং প্ৰৱিষ্টে শিষ্যা গুপ্তং তং পপ্ৰচ্ছুঃ, ৱযমেনং ভূতং ত্যাজযিতুং কুতো ন শক্তাঃ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

28 অথ যীশৌ গৃহং প্রৱিষ্টে শিষ্যা গুপ্তং তং পপ্রচ্ছুঃ, ৱযমেনং ভূতং ত্যাজযিতুং কুতো ন শক্তাঃ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

28 အထ ယီၑော် ဂၖဟံ ပြဝိၐ္ဋေ ၑိၐျာ ဂုပ္တံ တံ ပပြစ္ဆုး, ဝယမေနံ ဘူတံ တျာဇယိတုံ ကုတော န ၑက္တား?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

28 atha yIzau gRhaM praviSTE ziSyA guptaM taM papracchuH, vayamEnaM bhUtaM tyAjayituM kutO na zaktAH?

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 9:28
11 अन्तरसन्दर्भाः  

anantaraṁ śiṣyairāgatya so'pṛcchyata, bhavatā tebhyaḥ kuto dṛṣṭāntakathā kathyate?


sarvvān manujān visṛjya yīśau gṛhaṁ praviṣṭe tacchiṣyā āgatya yīśave kathitavantaḥ, kṣetrasya vanyayavasīyadṛṣṭāntakathām bhavāna asmān spaṣṭīkṛtya vadatu|


tadā pitarastaṁ pratyavadat, dṛṣṭāntamimamasmān bodhayatu|


tadanantaraṁ yīśai katipayadināni vilambya punaḥ kapharnāhūmnagaraṁ praviṣṭe sa gṛha āsta iti kiṁvadantyā tatkṣaṇaṁ tatsamīpaṁ bahavo lokā āgatya samupatasthuḥ,


anantaraṁ te niveśanaṁ gatāḥ, kintu tatrāpi punarmahān janasamāgamo 'bhavat tasmātte bhoktumapyavakāśaṁ na prāptāḥ|


tadanantaraṁ nirjanasamaye tatsaṅgino dvādaśaśiṣyāśca taṁ taddṛṣṭāntavākyasyārthaṁ papracchuḥ|


dṛṣṭāntaṁ vinā kāmapi kathāṁ tebhyo na kathitavān paścān nirjane sa śiṣyān sarvvadṛṣṭāntārthaṁ bodhitavān|


tataḥ sa lokān hitvā gṛhamadhyaṁ praviṣṭastadā śiṣyāstadṛṣṭāntavākyārthaṁ papracchuḥ|


kintu karaṁ dhṛtvā yīśunotthāpitaḥ sa uttasthau|


sa uvāca, prārthanopavāsau vinā kenāpyanyena karmmaṇā bhūtamīdṛśaṁ tyājayituṁ na śakyaṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्