Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 9:10 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

10 tadā śmaśānādutthānasya kobhiprāya iti vicāryya te tadvākyaṁ sveṣu gopāyāñcakrire|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 तदा श्मशानादुत्थानस्य कोभिप्राय इति विचार्य्य ते तद्वाक्यं स्वेषु गोपायाञ्चक्रिरे।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 তদা শ্মশানাদুত্থানস্য কোভিপ্ৰায ইতি ৱিচাৰ্য্য তে তদ্ৱাক্যং স্ৱেষু গোপাযাঞ্চক্ৰিৰে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 তদা শ্মশানাদুত্থানস্য কোভিপ্রায ইতি ৱিচার্য্য তে তদ্ৱাক্যং স্ৱেষু গোপাযাঞ্চক্রিরে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 တဒါ ၑ္မၑာနာဒုတ္ထာနသျ ကောဘိပြာယ ဣတိ ဝိစာရျျ တေ တဒွါကျံ သွေၐု ဂေါပါယာဉ္စကြိရေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 tadA zmazAnAdutthAnasya kObhiprAya iti vicAryya tE tadvAkyaM svESu gOpAyAnjcakrirE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 9:10
15 अन्तरसन्दर्भाः  

tadānīṁ pitarastasya karaṁ ghṛtvā tarjayitvā kathayitumārabdhavān, he prabho, tat tvatto dūraṁ yātu, tvāṁ prati kadāpi na ghaṭiṣyate|


atha te yīśuṁ papracchuḥ prathamata eliyenāgantavyam iti vākyaṁ kuta upādhyāyā āhuḥ?


kintu tatkathāṁ te nābudhyanta praṣṭuñca bibhyaḥ|


tataḥ paraṁ gireravarohaṇakāle sa tān gāḍham dūtyādideśa yāvannarasūnoḥ śmaśānādutthānaṁ na bhavati, tāvat darśanasyāsya vārttā yuṣmābhiḥ kasmaicidapi na vaktavyā|


asyāḥ ghaṭanāyāstātparyyaṁ śiṣyāḥ prathamaṁ nābudhyanta, kintu yīśau mahimānaṁ prāpte sati vākyamidaṁ tasmina akathyata lokāśca tampratīttham akurvvan iti te smṛtavantaḥ|


kintvipikūrīyamatagrahiṇaḥ stoyikīyamatagrāhiṇaśca kiyanto janāstena sārddhaṁ vyavadanta| tatra kecid akathayan eṣa vācālaḥ kiṁ vaktum icchati? apare kecid eṣa janaḥ keṣāñcid videśīyadevānāṁ pracāraka ityanumīyate yataḥ sa yīśum utthitiñca pracārayat|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्