Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 8:21 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

21 tadā sa kathitavān tarhi yūyam adhunāpi kuto bodvvuṁ na śaknutha?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

21 तदा स कथितवान् तर्हि यूयम् अधुनापि कुतो बोद्व्वुं न शक्नुथ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 তদা স কথিতৱান্ তৰ্হি যূযম্ অধুনাপি কুতো বোদ্ৱ্ৱুং ন শক্নুথ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 তদা স কথিতৱান্ তর্হি যূযম্ অধুনাপি কুতো বোদ্ৱ্ৱুং ন শক্নুথ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 တဒါ သ ကထိတဝါန် တရှိ ယူယမ် အဓုနာပိ ကုတော ဗောဒွွုံ န ၑက္နုထ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 tadA sa kathitavAn tarhi yUyam adhunApi kutO bOdvvuM na zaknutha?

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 8:21
10 अन्तरसन्दर्भाः  

yataste manasāṁ kāṭhinyāt tat pūpīyam āścaryyaṁ karmma na viviktavantaḥ|


tadā so'ntardīrghaṁ niśvasyākathayat, ete vidyamānanarāḥ kutaścinhaṁ mṛgayante? yuṣmānahaṁ yathārthaṁ bravīmi lokānetān kimapi cihnaṁ na darśayiṣyate|


tad budvvā yīśustebhyo'kathayat yuṣmākaṁ sthāne pūpābhāvāt kuta itthaṁ vitarkayatha? yūyaṁ kimadyāpi kimapi na jānītha? boddhuñca na śaknutha? yāvadadya kiṁ yuṣmākaṁ manāṁsi kaṭhināni santi?


anantaraṁ tasmin baitsaidānagare prāpte lokā andhamekaṁ naraṁ tatsamīpamānīya taṁ spraṣṭuṁ taṁ prārthayāñcakrire|


tadā sa tamavādīt, re aviśvāsinaḥ santānā yuṣmābhiḥ saha kati kālānahaṁ sthāsyāmi? aparān kati kālān vā va ācārān sahiṣye? taṁ madāsannamānayata|


tato yīśuḥ pratyāvādīt, he philipa yuṣmābhiḥ sārddham etāvaddināni sthitamapi māṁ kiṁ na pratyabhijānāsi? yo jano mām apaśyat sa pitaramapyapaśyat tarhi pitaram asmān darśayeti kathāṁ kathaṁ kathayasi?


yūyaṁ yathocitaṁ sacaitanyāstiṣṭhata, pāpaṁ mā kurudhvaṁ, yato yuṣmākaṁ madhya īśvarīyajñānahīnāḥ ke'pi vidyante yuṣmākaṁ trapāyai mayedaṁ gadyate|


ahaṁ yuṣmān trapayitumicchan vadāmi yṛṣmanmadhye kimeko'pi manuṣyastādṛg buddhimānnahi yo bhrātṛvivādavicāraṇe samarthaḥ syāt?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्