Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 7:9 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

9 anyañcākathayat yūyaṁ svaparamparāgatavākyasya rakṣārthaṁ spaṣṭarūpeṇa īśvarājñāṁ lopayatha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 अन्यञ्चाकथयत् यूयं स्वपरम्परागतवाक्यस्य रक्षार्थं स्पष्टरूपेण ईश्वराज्ञां लोपयथ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 অন্যঞ্চাকথযৎ যূযং স্ৱপৰম্পৰাগতৱাক্যস্য ৰক্ষাৰ্থং স্পষ্টৰূপেণ ঈশ্ৱৰাজ্ঞাং লোপযথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 অন্যঞ্চাকথযৎ যূযং স্ৱপরম্পরাগতৱাক্যস্য রক্ষার্থং স্পষ্টরূপেণ ঈশ্ৱরাজ্ঞাং লোপযথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 အနျဉ္စာကထယတ် ယူယံ သွပရမ္ပရာဂတဝါကျသျ ရက္ၐာရ္ထံ သ္ပၐ္ဋရူပေဏ ဤၑွရာဇ္ဉာံ လောပယထ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 anyanjcAkathayat yUyaM svaparamparAgatavAkyasya rakSArthaM spaSTarUpENa IzvarAjnjAM lOpayatha|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 7:9
16 अन्तरसन्दर्भाः  

itthaṁ svapracāritaparamparāgatavākyena yūyam īśvarājñāṁ mudhā vidhadvve, īdṛśānyanyānyanekāni karmmāṇi kurudhve|


yataḥ phirūśinaḥ sarvvayihūdīyāśca prācāṁ paramparāgatavākyaṁ sammanya pratalena hastān aprakṣālya na bhuñjate|


te phirūśino'dhyāpakāśca yīśuṁ papracchuḥ, tava śiṣyāḥ prācāṁ paramparāgatavākyānusāreṇa nācaranto'prakṣālitakaraiḥ kuto bhujaṁte?


tarhi viśvāsena vayaṁ kiṁ vyavasthāṁ lumpāma? itthaṁ na bhavatu vayaṁ vyavasthāṁ saṁsthāpayāma eva|


asmābhiranākhyāpito'paraḥ kaścid yīśu ryadi kenacid āgantukenākhyāpyate yuṣmābhiḥ prāgalabdha ātmā vā yadi labhyate prāgagṛhītaḥ susaṁvādo vā yadi gṛhyate tarhi manye yūyaṁ samyak sahiṣyadhve|


aparañca pūrvvapuruṣaparamparāgateṣu vākyeṣvanyāpekṣātīvāsaktaḥ san ahaṁ yihūdidharmmate mama samavayaskān bahūn svajātīyān atyaśayi|


ahamīśvarasyānugrahaṁ nāvajānāmi yasmād vyavasthayā yadi puṇyaṁ bhavati tarhi khrīṣṭo nirarthakamamriyata|


yaśca jano vipakṣatāṁ kurvvan sarvvasmād devāt pūjanīyavastuśconnaṁsyate svam īśvaramiva darśayan īśvaravad īśvarasya mandira upavekṣyati ca tena vināśapātreṇa pāpapuruṣeṇodetavyaṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्