Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 7:28 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

28 tadā sā strī tamavādīt bhoḥ prabho tat satyaṁ tathāpi mañcādhaḥsthāḥ kukkurā bālānāṁ karapatitāni khādyakhaṇḍāni khādanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

28 तदा सा स्त्री तमवादीत् भोः प्रभो तत् सत्यं तथापि मञ्चाधःस्थाः कुक्कुरा बालानां करपतितानि खाद्यखण्डानि खादन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

28 তদা সা স্ত্ৰী তমৱাদীৎ ভোঃ প্ৰভো তৎ সত্যং তথাপি মঞ্চাধঃস্থাঃ কুক্কুৰা বালানাং কৰপতিতানি খাদ্যখণ্ডানি খাদন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

28 তদা সা স্ত্রী তমৱাদীৎ ভোঃ প্রভো তৎ সত্যং তথাপি মঞ্চাধঃস্থাঃ কুক্কুরা বালানাং করপতিতানি খাদ্যখণ্ডানি খাদন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

28 တဒါ သာ သ္တြီ တမဝါဒီတ် ဘေား ပြဘော တတ် သတျံ တထာပိ မဉ္စာဓးသ္ထား ကုက္ကုရာ ဗာလာနာံ ကရပတိတာနိ ခါဒျခဏ္ဍာနိ ခါဒန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

28 tadA sA strI tamavAdIt bhOH prabhO tat satyaM tathApi manjcAdhaHsthAH kukkurA bAlAnAM karapatitAni khAdyakhaNPAni khAdanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 7:28
15 अन्तरसन्दर्भाः  

tadā sā babhāṣe, he prabho, tat satyaṁ, tathāpi prabho rbhañcād yaducchiṣṭaṁ patati, tat sārameyāḥ khādanti|


tatra yaḥ satāmasatāñcopari prabhākaram udāyayati, tathā dhārmmikānāmadhārmmikānāñcopari nīraṁ varṣayati tādṛśo yo yuṣmākaṁ svargasthaḥ pitā, yūyaṁ tasyaiva santānā bhaviṣyatha|


kintu yīśustāmavadat prathamaṁ bālakāstṛpyantu yato bālakānāṁ khādyaṁ gṛhītvā kukkurebhyo nikṣepo'nucitaḥ|


tataḥ so'kathayad etatkathāhetoḥ sakuśalā yāhi tava kanyāṁ tyaktvā bhūto gataḥ|


ityatra yihūdini tadanyaloke ca kopi viśeṣo nāsti yasmād yaḥ sarvveṣām advitīyaḥ prabhuḥ sa nijayācakāna sarvvān prati vadānyo bhavati|


sa kiṁ kevalayihūdinām īśvaro bhavati? bhinnadeśinām īśvaro na bhavati? bhinnadeśināmapi bhavati;


sarvveṣāṁ pavitralokānāṁ kṣudratamāya mahyaṁ varo'yam adāyi yad bhinnajātīyānāṁ madhye bodhāgayasya guṇanidheḥ khrīṣṭasya maṅgalavārttāṁ pracārayāmi,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्