Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 7:24 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

24 atha sa utthāya tatsthānāt sorasīdonpurapradeśaṁ jagāma tatra kimapi niveśanaṁ praviśya sarvvairajñātaḥ sthātuṁ matiñcakre kintu guptaḥ sthātuṁ na śaśāka|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

24 अथ स उत्थाय तत्स्थानात् सोरसीदोन्पुरप्रदेशं जगाम तत्र किमपि निवेशनं प्रविश्य सर्व्वैरज्ञातः स्थातुं मतिञ्चक्रे किन्तु गुप्तः स्थातुं न शशाक।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 অথ স উত্থায তৎস্থানাৎ সোৰসীদোন্পুৰপ্ৰদেশং জগাম তত্ৰ কিমপি নিৱেশনং প্ৰৱিশ্য সৰ্ৱ্ৱৈৰজ্ঞাতঃ স্থাতুং মতিঞ্চক্ৰে কিন্তু গুপ্তঃ স্থাতুং ন শশাক|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 অথ স উত্থায তৎস্থানাৎ সোরসীদোন্পুরপ্রদেশং জগাম তত্র কিমপি নিৱেশনং প্রৱিশ্য সর্ৱ্ৱৈরজ্ঞাতঃ স্থাতুং মতিঞ্চক্রে কিন্তু গুপ্তঃ স্থাতুং ন শশাক|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 အထ သ ဥတ္ထာယ တတ္သ္ထာနာတ် သောရသီဒေါန္ပုရပြဒေၑံ ဇဂါမ တတြ ကိမပိ နိဝေၑနံ ပြဝိၑျ သရွွဲရဇ္ဉာတး သ္ထာတုံ မတိဉ္စကြေ ကိန္တု ဂုပ္တး သ္ထာတုံ န ၑၑာက၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 atha sa utthAya tatsthAnAt sOrasIdOnpurapradEzaM jagAma tatra kimapi nivEzanaM pravizya sarvvairajnjAtaH sthAtuM matinjcakrE kintu guptaH sthAtuM na zazAka|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 7:24
19 अन्तरसन्दर्भाः  

hā korāsīn, hā baitsaide, yuṣmanmadhye yadyadāścaryyaṁ karmma kṛtaṁ yadi tat sorasīdonnagara akāriṣyata, tarhi pūrvvameva tannivāsinaḥ śāṇavasane bhasmani copaviśanto manāṁsi parāvarttiṣyanta|


tato yīśau gehamadhyaṁ praviṣṭaṁ tāvapi tasya samīpam upasthitavantau, tadānīṁ sa tau pṛṣṭavān karmmaitat karttuṁ mama sāmarthyam āste, yuvāṁ kimiti pratīthaḥ? tadā tau pratyūcatuḥ, satyaṁ prabho|


tadanantaraṁ yīśai katipayadināni vilambya punaḥ kapharnāhūmnagaraṁ praviṣṭe sa gṛha āsta iti kiṁvadantyā tatkṣaṇaṁ tatsamīpaṁ bahavo lokā āgatya samupatasthuḥ,


etāni sarvvāṇi duritānyantarādetya naramamedhyaṁ kurvvanti|


yataḥ suraphainikīdeśīyayūnānīvaṁśodbhavastriyāḥ kanyā bhūtagrastāsīt| sā strī tadvārttāṁ prāpya tatsamīpamāgatya taccaraṇayoḥ patitvā


punaśca sa sorasīdonpurapradeśāt prasthāya dikāpalideśasya prāntarabhāgena gālīljaladheḥ samīpaṁ gatavān|


tathaiva satkarmmāṇyapi prakāśante tadanyathā sati pracchannāni sthātuṁ na śaknuvanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्