Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 6:5 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

5 aparañca teṣāmapratyayāt sa vismitaḥ kiyatāṁ rogiṇāṁ vapuḥṣu hastam arpayitvā kevalaṁ teṣāmārogyakaraṇād anyat kimapi citrakāryyaṁ karttāṁ na śaktaḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 अपरञ्च तेषामप्रत्ययात् स विस्मितः कियतां रोगिणां वपुःषु हस्तम् अर्पयित्वा केवलं तेषामारोग्यकरणाद् अन्यत् किमपि चित्रकार्य्यं कर्त्तां न शक्तः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 অপৰঞ্চ তেষামপ্ৰত্যযাৎ স ৱিস্মিতঃ কিযতাং ৰোগিণাং ৱপুঃষু হস্তম্ অৰ্পযিৎৱা কেৱলং তেষামাৰোগ্যকৰণাদ্ অন্যৎ কিমপি চিত্ৰকাৰ্য্যং কৰ্ত্তাং ন শক্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 অপরঞ্চ তেষামপ্রত্যযাৎ স ৱিস্মিতঃ কিযতাং রোগিণাং ৱপুঃষু হস্তম্ অর্পযিৎৱা কেৱলং তেষামারোগ্যকরণাদ্ অন্যৎ কিমপি চিত্রকার্য্যং কর্ত্তাং ন শক্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 အပရဉ္စ တေၐာမပြတျယာတ် သ ဝိသ္မိတး ကိယတာံ ရောဂိဏာံ ဝပုးၐု ဟသ္တမ် အရ္ပယိတွာ ကေဝလံ တေၐာမာရောဂျကရဏာဒ် အနျတ် ကိမပိ စိတြကာရျျံ ကရ္တ္တာံ န ၑက္တး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 aparanjca tESAmapratyayAt sa vismitaH kiyatAM rOgiNAM vapuHSu hastam arpayitvA kEvalaM tESAmArOgyakaraNAd anyat kimapi citrakAryyaM karttAM na zaktaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 6:5
8 अन्तरसन्दर्भाः  

teṣāmaviśvāsahetoḥ sa tatra sthāne bahvāścaryyakarmmāṇi na kṛtavān|


mama kanyā mṛtaprāyābhūd ato bhavānetya tadārogyāya tasyā gātre hastam arpayatu tenaiva sā jīviṣyati|


tadā yīśustamavadat yadi pratyetuṁ śaknoṣi tarhi pratyayine janāya sarvvaṁ sādhyam|


tadā tasya publiyasya pitā jvarātisāreṇa pīḍyamānaḥ san śayyāyām āsīt; tataḥ paulastasya samīpaṁ gatvā prārthanāṁ kṛtvā tasya gātre hastaṁ samarpya taṁ svasthaṁ kṛtavān|


yato 'smākaṁ samīpe yadvat tadvat teṣāṁ samīpe'pi susaṁvādaḥ pracārito 'bhavat kintu taiḥ śrutaṁ vākyaṁ tān prati niṣphalam abhavat, yataste śrotāro viśvāsena sārddhaṁ tannāmiśrayan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्