Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 6:2 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

2 atha viśrāmavāre sati sa bhajanagṛhe upadeṣṭumārabdhavān tato'neke lokāstatkathāṁ śrutvā vismitya jagaduḥ, asya manujasya īdṛśī āścaryyakriyā kasmāj jātā? tathā svakarābhyām itthamadbhutaṁ karmma karttāुm etasmai kathaṁ jñānaṁ dattam?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 अथ विश्रामवारे सति स भजनगृहे उपदेष्टुमारब्धवान् ततोऽनेके लोकास्तत्कथां श्रुत्वा विस्मित्य जगदुः, अस्य मनुजस्य ईदृशी आश्चर्य्यक्रिया कस्माज् जाता? तथा स्वकराभ्याम् इत्थमद्भुतं कर्म्म कर्त्ताुम् एतस्मै कथं ज्ञानं दत्तम्?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 অথ ৱিশ্ৰামৱাৰে সতি স ভজনগৃহে উপদেষ্টুমাৰব্ধৱান্ ততোঽনেকে লোকাস্তৎকথাং শ্ৰুৎৱা ৱিস্মিত্য জগদুঃ, অস্য মনুজস্য ঈদৃশী আশ্চৰ্য্যক্ৰিযা কস্মাজ্ জাতা? তথা স্ৱকৰাভ্যাম্ ইত্থমদ্ভুতং কৰ্ম্ম কৰ্ত্তাुম্ এতস্মৈ কথং জ্ঞানং দত্তম্?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 অথ ৱিশ্রামৱারে সতি স ভজনগৃহে উপদেষ্টুমারব্ধৱান্ ততোঽনেকে লোকাস্তৎকথাং শ্রুৎৱা ৱিস্মিত্য জগদুঃ, অস্য মনুজস্য ঈদৃশী আশ্চর্য্যক্রিযা কস্মাজ্ জাতা? তথা স্ৱকরাভ্যাম্ ইত্থমদ্ভুতং কর্ম্ম কর্ত্তাुম্ এতস্মৈ কথং জ্ঞানং দত্তম্?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 အထ ဝိၑြာမဝါရေ သတိ သ ဘဇနဂၖဟေ ဥပဒေၐ္ဋုမာရဗ္ဓဝါန် တတော'နေကေ လောကာသ္တတ္ကထာံ ၑြုတွာ ဝိသ္မိတျ ဇဂဒုး, အသျ မနုဇသျ ဤဒၖၑီ အာၑ္စရျျကြိယာ ကသ္မာဇ် ဇာတာ? တထာ သွကရာဘျာမ် ဣတ္ထမဒ္ဘုတံ ကရ္မ္မ ကရ္တ္တာुမ် ဧတသ္မဲ ကထံ ဇ္ဉာနံ ဒတ္တမ်?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 atha vizrAmavArE sati sa bhajanagRhE upadESTumArabdhavAn tatO'nEkE lOkAstatkathAM zrutvA vismitya jagaduH, asya manujasya IdRzI AzcaryyakriyA kasmAj jAtA? tathA svakarAbhyAm itthamadbhutaM karmma karttAुm Etasmai kathaM jnjAnaM dattam?

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 6:2
11 अन्तरसन्दर्भाः  

anantaraṁ bhajanabhavane samupadiśan rājyasya susaṁvādaṁ pracārayan manujānāṁ sarvvaprakārān rogān sarvvaprakārapīḍāśca śamayan yīśuḥ kṛtsnaṁ gālīldeśaṁ bhramitum ārabhata|


yīśunaiteṣu vākyeṣu samāpiteṣu mānavāstadīyopadeśam āścaryyaṁ menire|


atha sa teṣāṁ gālīlpradeśasya sarvveṣu bhajanagṛheṣu kathāḥ pracārayāñcakre bhūtānatyājayañca|


anantaraṁ sa tatsthānāt prasthāya yarddananadyāḥ pāre yihūdāpradeśa upasthitavān, tatra tadantike lokānāṁ samāgame jāte sa nijarītyanusāreṇa punastān upadideśa|


tadā tasya buddhyā pratyuttaraiśca sarvve śrotāro vismayamāpadyante|


sa teṣāṁ bhajanagṛheṣu upadiśya sarvvaiḥ praśaṁsito babhūva|


yūṣaphaḥ putro yīśu ryasya mātāpitarau vayaṁ jānīma eṣa kiṁ saeva na? tarhi svargād avāroham iti vākyaṁ kathaṁ vaktti?


tato yihūdīyā lokā āścaryyaṁ jñātvākathayan eṣā mānuṣo nādhītyā katham etādṛśo vidvānabhūt?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्