Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 5:42 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

42 tunaiva tatkṣaṇaṁ sā dvādaśavarṣavayaskā kanyā potthāya calitumārebhe, itaḥ sarvve mahāvismayaṁ gatāḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

42 तुनैव तत्क्षणं सा द्वादशवर्षवयस्का कन्या पोत्थाय चलितुमारेभे, इतः सर्व्वे महाविस्मयं गताः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

42 তুনৈৱ তৎক্ষণং সা দ্ৱাদশৱৰ্ষৱযস্কা কন্যা পোত্থায চলিতুমাৰেভে, ইতঃ সৰ্ৱ্ৱে মহাৱিস্মযং গতাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

42 তুনৈৱ তৎক্ষণং সা দ্ৱাদশৱর্ষৱযস্কা কন্যা পোত্থায চলিতুমারেভে, ইতঃ সর্ৱ্ৱে মহাৱিস্মযং গতাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

42 တုနဲဝ တတ္က္ၐဏံ သာ ဒွါဒၑဝရ္ၐဝယသ္ကာ ကနျာ ပေါတ္ထာယ စလိတုမာရေဘေ, ဣတး သရွွေ မဟာဝိသ္မယံ ဂတား၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

42 tunaiva tatkSaNaM sA dvAdazavarSavayaskA kanyA pOtthAya calitumArEbhE, itaH sarvvE mahAvismayaM gatAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 5:42
7 अन्तरसन्दर्भाः  

tenaiva sarvve camatkṛtya parasparaṁ kathayāñcakrire, aho kimidaṁ? kīdṛśo'yaṁ navya upadeśaḥ? anena prabhāvenāpavitrabhūteṣvājñāpiteṣu te tadājñānuvarttino bhavanti|


tasmātte'tīvabhītāḥ parasparaṁ vaktumārebhire, aho vāyuḥ sindhuścāsya nideśagrāhiṇau kīdṛgayaṁ manujaḥ|


atha sa tasyāḥ kanyāyā hastau dhṛtvā tāṁ babhāṣe ṭālīthā kūmī, arthato he kanye tvamuttiṣṭha ityājñāpayāmi|


tata etasyai kiñcit khādyaṁ datteti kathayitvā etatkarmma kamapi na jñāpayateti dṛḍhamādiṣṭavān|


atha naukāmāruhya tasmin teṣāṁ sannidhiṁ gate vāto nivṛttaḥ; tasmātte manaḥsu vismitā āścaryyaṁ menire|


te'ticamatkṛtya parasparaṁ kathayāmāsuḥ sa badhirāya śravaṇaśaktiṁ mūkāya ca kathanaśaktiṁ dattvā sarvvaṁ karmmottamarūpeṇa cakāra|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्