Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 4:23 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

23 yasya śrotuṁ karṇau staḥ sa śṛṇotu|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

23 यस्य श्रोतुं कर्णौ स्तः स शृणोतु।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 যস্য শ্ৰোতুং কৰ্ণৌ স্তঃ স শৃণোতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 যস্য শ্রোতুং কর্ণৌ স্তঃ স শৃণোতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 ယသျ ၑြောတုံ ကရ္ဏော် သ္တး သ ၑၖဏောတု၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 yasya zrOtuM karNau staH sa zRNOtu|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 4:23
14 अन्तरसन्दर्भाः  

tadānīṁ dhārmmikalokāḥ sveṣāṁ pitū rājye bhāskara̮iva tejasvino bhaviṣyanti| śrotuṁ yasya śrutī āsāte, ma śṛṇuyāt|


atha sa tānavadat yasya śrotuṁ karṇau staḥ sa śṛṇotu|


tada bhūmyartham ālavālarāśyarthamapi bhadraṁ na bhavati; lokāstad bahiḥ kṣipanti|yasya śrotuṁ śrotre staḥ sa śṛṇotu|


tadanyāni katipayabījāni ca bhūmyāmuttamāyāṁ petustatastānyaṅkurayitvā śataguṇāni phalāni pheluḥ| sa imā kathāṁ kathayitvā proccaiḥ provāca, yasya śrotuṁ śrotre staḥ sa śṛṇotu|


yasya śrotraṁ vidyate sa samitīḥ pratyucyamānām ātmanaḥ kathāṁ śṛṇotu| yo jayati sa dvitīyamṛtyunā na hiṁsiṣyate|


yasya śrotraṁ vidyate sa samitīḥ pratyucyamānām ātmanaḥ kathāṁ śṛṇotu| yo jano jayati tasmā ahaṁ guptamānnāṁ bhoktuṁ dāsyāmi śubhraprastaramapi tasmai dāsyāmi tatra prastare nūtanaṁ nāma likhitaṁ tacca grahītāraṁ vinā nānyena kenāpyavagamyate|


yasya śrotraṁ vidyate sa samitīḥ pratyucyamānām ātmanaḥ kathāṁ śṛṇotu|


yasya śrotraṁ vidyate sa samitīḥ pratyucyamānām ātmanaḥ kathāṁ śṛṇotu| yo jano jayati tasmā aham īśvarasyārāmasthajīvanataroḥ phalaṁ bhoktuṁ dāsyāmi|


yasya śrotraṁ vidyate sa samitīḥ pratyucyamānām ātmanaḥ kathāṁ śṛṇotu|


yasya śrotraṁ vidyate sa samitīḥ pratyucyamānām ātmanaḥ kathāṁ śṛṇotu|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्