Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 4:14 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

14 bījavaptā vākyarūpāṇi bījāni vapati;

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 बीजवप्ता वाक्यरूपाणि बीजानि वपति;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 বীজৱপ্তা ৱাক্যৰূপাণি বীজানি ৱপতি;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 বীজৱপ্তা ৱাক্যরূপাণি বীজানি ৱপতি;

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 ဗီဇဝပ္တာ ဝါကျရူပါဏိ ဗီဇာနိ ဝပတိ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 bIjavaptA vAkyarUpANi bIjAni vapati;

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 4:14
13 अन्तरसन्दर्भाः  

mārgapārśve bījānyuptāni tasyārtha eṣaḥ, yadā kaścit rājyasya kathāṁ niśamya na budhyate, tadā pāpātmāgatya tadīyamanasa uptāṁ kathāṁ haran nayati|


tadānīṁ sa dṛṣṭāntaistān itthaṁ bahuśa upadiṣṭavān| paśyata, kaścit kṛṣīvalo bījāni vaptuṁ bahirjagāma,


tataḥ sa pratyuvāca, yena bhadrabījānyupyante sa manujaputraḥ,


tasmād gṛhamadhye sarvveṣāṁ kṛte sthānaṁ nābhavad dvārasya caturdikṣvapi nābhavat, tatkāle sa tān prati kathāṁ pracārayāñcakre|


atha sa kathitavān yūyaṁ kimetad dṛṣṭāntavākyaṁ na budhyadhve? tarhi kathaṁ sarvvān dṛṣṭāntāna bhotsyadhve?


tatra ye ye lokā vākyaṁ śṛṇvanti, kintu śrutamātrāt śaitān śīghramāgatya teṣāṁ manaḥsūptāni tāni vākyarūpāṇi bījānyapanayati taeva uptabījamārgapārśvesvarūpāḥ|


avadhānaṁ kuruta, eko bījavaptā bījāni vaptuṁ gataḥ;


tadanusārato'nyepi bahavastadvṛttāntaṁ racayituṁ pravṛttāḥ|


dṛṣṭāntasyāsyābhiprāyaḥ, īśvarīyakathā bījasvarūpā|


anyacca ye vikīrṇā abhavan te sarvvatra bhramitvā susaṁvādaṁ prācārayan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्