Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 2:21 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

21 kopi janaḥ purātanavastre nūtanavastraṁ na sīvyati, yato nūtanavastreṇa saha sevane kṛte jīrṇaṁ vastraṁ chidyate tasmāt puna rmahat chidraṁ jāyate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

21 कोपि जनः पुरातनवस्त्रे नूतनवस्त्रं न सीव्यति, यतो नूतनवस्त्रेण सह सेवने कृते जीर्णं वस्त्रं छिद्यते तस्मात् पुन र्महत् छिद्रं जायते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 কোপি জনঃ পুৰাতনৱস্ত্ৰে নূতনৱস্ত্ৰং ন সীৱ্যতি, যতো নূতনৱস্ত্ৰেণ সহ সেৱনে কৃতে জীৰ্ণং ৱস্ত্ৰং ছিদ্যতে তস্মাৎ পুন ৰ্মহৎ ছিদ্ৰং জাযতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 কোপি জনঃ পুরাতনৱস্ত্রে নূতনৱস্ত্রং ন সীৱ্যতি, যতো নূতনৱস্ত্রেণ সহ সেৱনে কৃতে জীর্ণং ৱস্ত্রং ছিদ্যতে তস্মাৎ পুন র্মহৎ ছিদ্রং জাযতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 ကောပိ ဇနး ပုရာတနဝသ္တြေ နူတနဝသ္တြံ န သီဝျတိ, ယတော နူတနဝသ္တြေဏ သဟ သေဝနေ ကၖတေ ဇီရ္ဏံ ဝသ္တြံ ဆိဒျတေ တသ္မာတ် ပုန ရ္မဟတ် ဆိဒြံ ဇာယတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 kOpi janaH purAtanavastrE nUtanavastraM na sIvyati, yatO nUtanavastrENa saha sEvanE kRtE jIrNaM vastraM chidyatE tasmAt puna rmahat chidraM jAyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 2:21
7 अन्तरसन्दर्भाः  

purātanavasane kopi navīnavastraṁ na yojayati, yasmāt tena yojitena purātanavasanaṁ chinatti tacchidrañca bahukutsitaṁ dṛśyate|


yasmin kāle tebhyaḥ sakāśād varo neṣyate sa kāla āgacchati, tasmin kāle te janā upavatsyanti|


kopi janaḥ purātanakutūṣu nūtanaṁ drākṣārasaṁ na sthāpayati, yato nūtanadrākṣārasasya tejasā tāḥ kutvo vidīryyante tato drākṣārasaśca patati kutvaśca naśyanti, ataeva nūtanadrākṣāraso nūtanakutūṣu sthāpanīyaḥ|


soparamapi dṛṣṭāntaṁ kathayāmbabhūva purātanavastre kopi nutanavastraṁ na sīvyati yatastena sevanena jīrṇavastraṁ chidyate, nūtanapurātanavastrayo rmelañca na bhavati|


mānuṣikaparīkṣātiriktā kāpi parīkṣā yuṣmān nākrāmat, īśvaraśca viśvāsyaḥ so'tiśaktyāṁ parīkṣāyāṁ patanāt yuṣmān rakṣiṣyati, parīkṣā ca yad yuṣmābhiḥ soḍhuṁ śakyate tadarthaṁ tayā saha nistārasya panthānaṁ nirūpayiṣyati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्