Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 16:1 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

1 atha viśrāmavāre gate magdalīnī mariyam yākūbamātā mariyam śālomī cemāstaṁ marddayituṁ sugandhidravyāṇi krītvā

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 अथ विश्रामवारे गते मग्दलीनी मरियम् याकूबमाता मरियम् शालोमी चेमास्तं मर्द्दयितुं सुगन्धिद्रव्याणि क्रीत्वा

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 অথ ৱিশ্ৰামৱাৰে গতে মগ্দলীনী মৰিযম্ যাকূবমাতা মৰিযম্ শালোমী চেমাস্তং মৰ্দ্দযিতুং সুগন্ধিদ্ৰৱ্যাণি ক্ৰীৎৱা

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 অথ ৱিশ্রামৱারে গতে মগ্দলীনী মরিযম্ যাকূবমাতা মরিযম্ শালোমী চেমাস্তং মর্দ্দযিতুং সুগন্ধিদ্রৱ্যাণি ক্রীৎৱা

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 အထ ဝိၑြာမဝါရေ ဂတေ မဂ္ဒလီနီ မရိယမ် ယာကူဗမာတာ မရိယမ် ၑာလောမီ စေမာသ္တံ မရ္ဒ္ဒယိတုံ သုဂန္ဓိဒြဝျာဏိ ကြီတွာ

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 atha vizrAmavArE gatE magdalInI mariyam yAkUbamAtA mariyam zAlOmI cEmAstaM marddayituM sugandhidravyANi krItvA

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 16:1
19 अन्तरसन्दर्भाः  

anantaraṁ baithaniyāpuुre śimonakuṣṭhino gṛhe yośau bhotkumupaviṣṭe sati kācid yoṣit pāṇḍarapāṣāṇasya sampuṭakena mahārghyottamatailam ānīya sampuṭakaṁ bhaṁktvā tasyottamāṅge tailadhārāṁ pātayāñcakre|


asyā yathāsādhyaṁ tathaivākarodiyaṁ, śmaśānayāpanāt pūrvvaṁ sametya madvapuṣi tailam amarddayat|


tadānīṁ magdalīnī marisam kaniṣṭhayākūbo yoseśca mātānyamariyam śālomī ca yāḥ striyo


athāsādanadinasyārthād viśrāmavārāt pūrvvadinasya sāyaṁkāla āgata


kintu yatra sosthāpyata tata magdalīnī mariyam yosimātṛmariyam ca dadṛśatṛḥ|


saptāhaprathamadine'tipratyūṣe sūryyodayakāle śmaśānamupagatāḥ|


tāḥ kampitā vistitāśca tūrṇaṁ śmaśānād bahirgatvā palāyanta bhayāt kamapi kimapi nāvadaṁśca|


taddinamāyojanīyaṁ dinaṁ viśrāmavāraśca samīpaḥ|


vyāghuṭya sugandhidravyatailāni kṛtvā vidhivad viśrāmavāre viśrāmaṁ cakruḥ|


atha saptāhaprathamadine'tipratyūṣe tā yoṣitaḥ sampāditaṁ sugandhidravyaṁ gṛhītvā tadanyābhiḥ kiyatībhiḥ strībhiḥ saha śmaśānaṁ yayuḥ|


tadānīṁ yīśo rmātā mātu rbhaginī ca yā kliyapā bhāryyā mariyam magdalīnī mariyam ca etāstasya kruśasya sannidhau samatiṣṭhan|


tadvinam āsādanadinaṁ tasmāt pare'hani viśrāmavāre dehā yathā kruśopari na tiṣṭhanti, yataḥ sa viśrāmavāro mahādinamāsīt, tasmād yihūdīyāḥ pīlātanikaṭaṁ gatvā teṣāṁ pādabhañjanasya sthānāntaranayanasya cānumatiṁ prārthayanta|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्