Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 15:43 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

43 īśvararājyāpekṣyarimathīyayūṣaphanāmā mānyamantrī sametya pīlātasavidhaṁ nirbhayo gatvā yīśordehaṁ yayāce|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

43 ईश्वरराज्यापेक्ष्यरिमथीययूषफनामा मान्यमन्त्री समेत्य पीलातसविधं निर्भयो गत्वा यीशोर्देहं ययाचे।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

43 ঈশ্ৱৰৰাজ্যাপেক্ষ্যৰিমথীযযূষফনামা মান্যমন্ত্ৰী সমেত্য পীলাতসৱিধং নিৰ্ভযো গৎৱা যীশোৰ্দেহং যযাচে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

43 ঈশ্ৱররাজ্যাপেক্ষ্যরিমথীযযূষফনামা মান্যমন্ত্রী সমেত্য পীলাতসৱিধং নির্ভযো গৎৱা যীশোর্দেহং যযাচে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

43 ဤၑွရရာဇျာပေက္ၐျရိမထီယယူၐဖနာမာ မာနျမန္တြီ သမေတျ ပီလာတသဝိဓံ နိရ္ဘယော ဂတွာ ယီၑောရ္ဒေဟံ ယယာစေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

43 IzvararAjyApEkSyarimathIyayUSaphanAmA mAnyamantrI samEtya pIlAtasavidhaM nirbhayO gatvA yIzOrdEhaM yayAcE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 15:43
16 अन्तरसन्दर्भाः  

kintu agrīyā aneke janāḥ paścāt, paścātīyāścāneke lokā agre bhaviṣyanti|


ittham agrīyalokāḥ paścatīyā bhaviṣyanti, paścātīyajanāścagrīyā bhaviṣyanti, ahūtā bahavaḥ kintvalpe manobhilaṣitāḥ|


sandhyāyāṁ satyam arimathiyānagarasya yūṣaphnāmā dhanī manujo yīśoḥ śiṣyatvāt


pitaro dūre tatpaścād itvā mahāyājakasyāṭṭālikāṁ praviśya kiṅkaraiḥ sahopaviśya vahnitāpaṁ jagrāha|


kintu sa idānīṁ mṛtaḥ pīlāta ityasambhavaṁ matvā śatasenāpatimāhūya sa kadā mṛta iti papraccha|


yirūśālampuranivāsī śimiyonnāmā dhārmmika eka āsīt sa isrāyelaḥ sāntvanāmapekṣya tasthau kiñca pavitra ātmā tasminnāvirbhūtaḥ|


parameśvarasya dhanyavādaṁ cakāra, yirūśālampuravāsino yāvanto lokā muktimapekṣya sthitāstān yīśorvṛttāntaṁ jñāpayāmāsa|


tadā yihūdīyānāṁ mantraṇāṁ kriyāñcāsammanyamāna īśvarasya rājatvam apekṣamāṇo


yihūdideśīyo 'rimathīyanagarīyo yūṣaphnāmā mantrī bhadro dhārmmikaśca pumān


arimathīyanagarasya yūṣaphnāmā śiṣya eka āsīt kintu yihūdīyebhyo bhayāt prakāśito na bhavati; sa yīśo rdehaṁ netuṁ pīlātasyānumatiṁ prārthayata, tataḥ pīlātenānumate sati sa gatvā yīśo rdeham anayat|


kintu yihūdīyā nagarasya pradhānapuruṣān sammānyāḥ kathipayā bhaktā yoṣitaśca kupravṛttiṁ grāhayitvā paulabarṇabbau tāḍayitvā tasmāt pradeśād dūrīkṛtavantaḥ|


tasmād aneke yihūdīyā anyadeśīyānāṁ mānyā striyaḥ puruṣāścāneke vyaśvasan|


prabhusambandhīyā aneke bhrātaraśca mama bandhanād āśvāsaṁ prāpya varddhamānenotsāhena niḥkṣobhaṁ kathāṁ pracārayanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्