Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 15:14 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

14 tasmāt pīlātaḥ kathitavān kutaḥ? sa kiṁ kukarmma kṛtavān? kintu te punaśca ruvanto vyājahrustaṁ kruśe vedhaya|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 तस्मात् पीलातः कथितवान् कुतः? स किं कुकर्म्म कृतवान्? किन्तु ते पुनश्च रुवन्तो व्याजह्रुस्तं क्रुशे वेधय।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 তস্মাৎ পীলাতঃ কথিতৱান্ কুতঃ? স কিং কুকৰ্ম্ম কৃতৱান্? কিন্তু তে পুনশ্চ ৰুৱন্তো ৱ্যাজহ্ৰুস্তং ক্ৰুশে ৱেধয|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 তস্মাৎ পীলাতঃ কথিতৱান্ কুতঃ? স কিং কুকর্ম্ম কৃতৱান্? কিন্তু তে পুনশ্চ রুৱন্তো ৱ্যাজহ্রুস্তং ক্রুশে ৱেধয|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 တသ္မာတ် ပီလာတး ကထိတဝါန် ကုတး? သ ကိံ ကုကရ္မ္မ ကၖတဝါန်? ကိန္တု တေ ပုနၑ္စ ရုဝန္တော ဝျာဇဟြုသ္တံ ကြုၑေ ဝေဓယ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 tasmAt pIlAtaH kathitavAn kutaH? sa kiM kukarmma kRtavAn? kintu tE punazca ruvantO vyAjahrustaM kruzE vEdhaya|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 15:14
24 अन्तरसन्दर्भाः  

aparaṁ vicārāsanopaveśanakāle pīlātasya patnī bhṛtyaṁ prahitya tasmai kathayāmāsa, taṁ dhārmmikamanujaṁ prati tvayā kimapi na karttavyaṁ; yasmāt tatkṛte'dyāhaṁ svapne prabhūtakaṣṭamalabhe|


etannirāgonaraprāṇaparakarārpaṇāt kaluṣaṁ kṛtavānahaṁ| tadā ta uditavantaḥ, tenāsmākaṁ kiṁ? tvayā tad budhyatām|


yīśurakṣaṇāya niyuktaḥ śatasenāpatistatsaṅginaśca tādṛśīṁ bhūkampādighaṭanāṁ dṛṣṭvā bhītā avadan, eṣa īśvaraputro bhavati|


tadā te punarapi proccaiḥ procustaṁ kruśe vedhaya|


tadā pīlātaḥ sarvvāllokān toṣayitumicchan barabbāṁ mocayitvā yīśuṁ kaśābhiḥ prahṛtya kruśe veddhuṁ taṁ samarpayāmbabhūva|


tathāpyenaṁ kruśe vyadha kruśe vyadheti vadantaste ruruvuḥ|


tadā pīlātaḥ pradhānayājakādilokān jagād, ahametasya kamapyaparādhaṁ nāptavān|


yogyapātre āvāṁ svasvakarmmaṇāṁ samucitaphalaṁ prāpnuvaḥ kintvanena kimapi nāparāddhaṁ|


tadaitā ghaṭanā dṛṣṭvā śatasenāpatirīśvaraṁ dhanyamuktvā kathitavān ayaṁ nitāntaṁ sādhumanuṣya āsīt|


tadā satyaṁ kiṁ? etāṁ kathāṁ paṣṭvā pīlātaḥ punarapi bahirgatvā yihūdīyān abhāṣata, ahaṁ tasya kamapyaparādhaṁ na prāpnomi|


tadā pradhānayājakāḥ padātayaśca taṁ dṛṣṭvā, enaṁ kruśe vidha, enaṁ kruśe vidha, ityuktvā ravituṁ ārabhanta| tataḥ pīlātaḥ kathitavān yūyaṁ svayam enaṁ nītvā kruśe vidhata, aham etasya kamapyaparādhaṁ na prāptavān|


prāṇahananasya kamapi hetum aprāpyāpi pīlātasya nikaṭe tasya vadhaṁ prārthayanta|


kintu sa yihūdīyaloka iti niścite sati iphiṣīyānām arttimī devī mahatīti vākyaṁ prāyeṇa pañca daṇḍān yāvad ekasvareṇa lokanivahaiḥ proktaṁ|


aparam asmākaṁ tādṛśamahāyājakasya prayojanamāsīd yaḥ pavitro 'hiṁsako niṣkalaṅkaḥ pāpibhyo bhinnaḥ svargādapyuccīkṛtaśca syāt|


niṣkalaṅkanirmmalameṣaśāvakasyeva khrīṣṭasya bahumūlyena rudhireṇa muktiṁ prāptavanta iti jānītha|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्