Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 14:5 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

5 yadyetat taila vyakreṣyata tarhi mudrāpādaśatatrayādapyadhikaṁ tasya prāptamūlyaṁ daridralokebhyo dātumaśakṣyata, kathāmetāṁ kathayitvā tayā yoṣitā sākaṁ vācāyuhyan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 यद्येतत् तैल व्यक्रेष्यत तर्हि मुद्रापादशतत्रयादप्यधिकं तस्य प्राप्तमूल्यं दरिद्रलोकेभ्यो दातुमशक्ष्यत, कथामेतां कथयित्वा तया योषिता साकं वाचायुह्यन्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 যদ্যেতৎ তৈল ৱ্যক্ৰেষ্যত তৰ্হি মুদ্ৰাপাদশতত্ৰযাদপ্যধিকং তস্য প্ৰাপ্তমূল্যং দৰিদ্ৰলোকেভ্যো দাতুমশক্ষ্যত, কথামেতাং কথযিৎৱা তযা যোষিতা সাকং ৱাচাযুহ্যন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 যদ্যেতৎ তৈল ৱ্যক্রেষ্যত তর্হি মুদ্রাপাদশতত্রযাদপ্যধিকং তস্য প্রাপ্তমূল্যং দরিদ্রলোকেভ্যো দাতুমশক্ষ্যত, কথামেতাং কথযিৎৱা তযা যোষিতা সাকং ৱাচাযুহ্যন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 ယဒျေတတ် တဲလ ဝျကြေၐျတ တရှိ မုဒြာပါဒၑတတြယာဒပျဓိကံ တသျ ပြာပ္တမူလျံ ဒရိဒြလောကေဘျော ဒါတုမၑက္ၐျတ, ကထာမေတာံ ကထယိတွာ တယာ ယောၐိတာ သာကံ ဝါစာယုဟျန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 yadyEtat taila vyakrESyata tarhi mudrApAdazatatrayAdapyadhikaM tasya prAptamUlyaM daridralOkEbhyO dAtumazakSyata, kathAmEtAM kathayitvA tayA yOSitA sAkaM vAcAyuhyan|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 14:5
17 अन्तरसन्दर्भाः  

kintu tasmin dāse bahi ryāte, tasya śataṁ mudrācaturthāṁśān yo dhārayati, taṁ sahadāsaṁ dṛṣdvā tasya kaṇṭhaṁ niṣpīḍya gaditavān, mama yat prāpyaṁ tat pariśodhaya|


tataste taṁ gṛhītvā tena kṣetrapatinā sākaṁ vāgyuddhaṁ kurvvantaḥ kathayāmāsuḥ,


cedidaṁ vyakreṣyata, tarhi bhūrimūlyaṁ prāpya daridrebhyo vyatāriṣyata|


tasmāt kecit svānte kupyantaḥ kathitavaṁntaḥ kutoyaṁ tailāpavyayaḥ?


kintu yīśuruvāca, kuta etasyai kṛcchraṁ dadāsi? mahyamiyaṁ karmmottamaṁ kṛtavatī|


tataḥ phirūśina upādhyāyāśca vivadamānāḥ kathayāmāsuḥ eṣa mānuṣaḥ pāpibhiḥ saha praṇayaṁ kṛtvā taiḥ sārddhaṁ bhuṁkte|


kintu yihūdāḥ samīpe mudrāsampuṭakasthiteḥ kecid ittham abudhyanta pārvvaṇāsādanārthaṁ kimapi dravyaṁ kretuṁ vā daridrebhyaḥ kiñcid vitarituṁ kathitavān|


tadā yīśustān pratyavadat parasparaṁ mā vivadadhvaṁ


philipaḥ pratyavocat eteṣām ekaiko yadyalpam alpaṁ prāpnoti tarhi mudrāpādadviśatena krītapūpā api nyūnā bhaviṣyanti|


teṣāṁ kecid yathā vākkalahaṁ kṛtavantastatkāraṇāt hantrā vināśitāśca yuṣmābhistadvad vākkalaho na kriyatāṁ|


coraḥ punaścairyyaṁ na karotu kintu dīnāya dāne sāmarthyaṁ yajjāyate tadarthaṁ svakarābhyāṁ sadvṛttyā pariśramaṁ karotu|


yūyaṁ kalahavivādarvijatam ācāraṁ kurvvanto'nindanīyā akuṭilā


te vākkalahakāriṇaḥ svabhāgyanindakāḥ svecchācāriṇo darpavādimukhaviśiṣṭā lābhārthaṁ manuṣyastāvakāśca santi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्