Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 14:43 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

43 imāṁ kathāṁ kathayati sa, etarhidvādaśānāmeko yihūdā nāmā śiṣyaḥ pradhānayājakānām upādhyāyānāṁ prācīnalokānāñca sannidheḥ khaṅgalaguḍadhāriṇo bahulokān gṛhītvā tasya samīpa upasthitavān|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

43 इमां कथां कथयति स, एतर्हिद्वादशानामेको यिहूदा नामा शिष्यः प्रधानयाजकानाम् उपाध्यायानां प्राचीनलोकानाञ्च सन्निधेः खङ्गलगुडधारिणो बहुलोकान् गृहीत्वा तस्य समीप उपस्थितवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

43 ইমাং কথাং কথযতি স, এতৰ্হিদ্ৱাদশানামেকো যিহূদা নামা শিষ্যঃ প্ৰধানযাজকানাম্ উপাধ্যাযানাং প্ৰাচীনলোকানাঞ্চ সন্নিধেঃ খঙ্গলগুডধাৰিণো বহুলোকান্ গৃহীৎৱা তস্য সমীপ উপস্থিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

43 ইমাং কথাং কথযতি স, এতর্হিদ্ৱাদশানামেকো যিহূদা নামা শিষ্যঃ প্রধানযাজকানাম্ উপাধ্যাযানাং প্রাচীনলোকানাঞ্চ সন্নিধেঃ খঙ্গলগুডধারিণো বহুলোকান্ গৃহীৎৱা তস্য সমীপ উপস্থিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

43 ဣမာံ ကထာံ ကထယတိ သ, ဧတရှိဒွါဒၑာနာမေကော ယိဟူဒါ နာမာ ၑိၐျး ပြဓာနယာဇကာနာမ် ဥပါဓျာယာနာံ ပြာစီနလောကာနာဉ္စ သန္နိဓေး ခင်္ဂလဂုဍဓာရိဏော ဗဟုလောကာန် ဂၖဟီတွာ တသျ သမီပ ဥပသ္ထိတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

43 imAM kathAM kathayati sa, EtarhidvAdazAnAmEkO yihUdA nAmA ziSyaH pradhAnayAjakAnAm upAdhyAyAnAM prAcInalOkAnAnjca sannidhEH khaggalaguPadhAriNO bahulOkAn gRhItvA tasya samIpa upasthitavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 14:43
9 अन्तरसन्दर्भाः  

uttiṣṭhata, vayaṁ vrajāmo yo jano māṁ parapāṇiṣu samarpayiṣyate paśyata sa samīpamāyātaḥ|


aparañcāsau parapāṇiṣu samarpayitā pūrvvamiti saṅketaṁ kṛtavān yamahaṁ cumbiṣyāmi sa evāsau tameva dhṛtvā sāvadhānaṁ nayata|


he bhrātṛgaṇa yīśudhāriṇāṁ lokānāṁ pathadarśako yo yihūdāstasmin dāyūdā pavitra ātmā yāṁ kathāṁ kathayāmāsa tasyāḥ pratyakṣībhavanasyāvaśyakatvam āsīt|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्