Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 12:43 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

43 tadā yīśuḥ śiṣyān āhūya kathitavān yuṣmānahaṁ yathārthaṁ vadāmi ye ye bhāṇḍāgāre'smina dhanāni niḥkṣipanti sma tebhyaḥ sarvvebhya iyaṁ vidhavā daridrādhikam niḥkṣipati sma|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

43 तदा यीशुः शिष्यान् आहूय कथितवान् युष्मानहं यथार्थं वदामि ये ये भाण्डागारेऽस्मिन धनानि निःक्षिपन्ति स्म तेभ्यः सर्व्वेभ्य इयं विधवा दरिद्राधिकम् निःक्षिपति स्म।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

43 তদা যীশুঃ শিষ্যান্ আহূয কথিতৱান্ যুষ্মানহং যথাৰ্থং ৱদামি যে যে ভাণ্ডাগাৰেঽস্মিন ধনানি নিঃক্ষিপন্তি স্ম তেভ্যঃ সৰ্ৱ্ৱেভ্য ইযং ৱিধৱা দৰিদ্ৰাধিকম্ নিঃক্ষিপতি স্ম|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

43 তদা যীশুঃ শিষ্যান্ আহূয কথিতৱান্ যুষ্মানহং যথার্থং ৱদামি যে যে ভাণ্ডাগারেঽস্মিন ধনানি নিঃক্ষিপন্তি স্ম তেভ্যঃ সর্ৱ্ৱেভ্য ইযং ৱিধৱা দরিদ্রাধিকম্ নিঃক্ষিপতি স্ম|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

43 တဒါ ယီၑုး ၑိၐျာန် အာဟူယ ကထိတဝါန် ယုၐ္မာနဟံ ယထာရ္ထံ ဝဒါမိ ယေ ယေ ဘာဏ္ဍာဂါရေ'သ္မိန ဓနာနိ နိးက္ၐိပန္တိ သ္မ တေဘျး သရွွေဘျ ဣယံ ဝိဓဝါ ဒရိဒြာဓိကမ် နိးက္ၐိပတိ သ္မ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

43 tadA yIzuH ziSyAn AhUya kathitavAn yuSmAnahaM yathArthaM vadAmi yE yE bhANPAgArE'smina dhanAni niHkSipanti sma tEbhyaH sarvvEbhya iyaM vidhavA daridrAdhikam niHkSipati sma|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 12:43
9 अन्तरसन्दर्भाः  

yaśca kaścit eteṣāṁ kṣudranarāṇām yaṁ kañcanaikaṁ śiṣya iti viditvā kaṁsaikaṁ śītalasalilaṁ tasmai datte, yuṣmānahaṁ tathyaṁ vadāmi, sa kenāpi prakāreṇa phalena na vañciṣyate|


paścād ekā daridrā vidhavā samāgatya dvipaṇamūlyāṁ mudraikāṁ tatra nirakṣipat|


yataste prabhūtadhanasya kiñcit nirakṣipan kintu dīneyaṁ svadinayāpanayogyaṁ kiñcidapi na sthāpayitvā sarvvasvaṁ nirakṣipat|


yīśu rmandira upadiśya bhaṇḍāgāre kathā etā akathayat tathāpi taṁ prati kopi karaṁ nodatolayat|


tasmāt śiṣyā ekaikaśaḥ svasvaśaktyanusārato yihūdīyadeśanivāsināṁ bhratṛṇāṁ dinayāpanārthaṁ dhanaṁ preṣayituṁ niścitya


yasmin icchukatā vidyate tena yanna dhāryyate tasmāt so'nugṛhyata iti nahi kintu yad dhāryyate tasmādeva|


vastuto bahukleśaparīkṣāsamaye teṣāṁ mahānando'tīvadīnatā ca vadānyatāyāḥ pracuraphalam aphalayatāṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्