Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 1:5 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

5 tato yihūdādeśayirūśālamnagaranivāsinaḥ sarvve lokā bahi rbhūtvā tasya samīpamāgatya svāni svāni pāpānyaṅgīkṛtya yarddananadyāṁ tena majjitā babhūvuḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 ततो यिहूदादेशयिरूशालम्नगरनिवासिनः सर्व्वे लोका बहि र्भूत्वा तस्य समीपमागत्य स्वानि स्वानि पापान्यङ्गीकृत्य यर्द्दननद्यां तेन मज्जिता बभूवुः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 ততো যিহূদাদেশযিৰূশালম্নগৰনিৱাসিনঃ সৰ্ৱ্ৱে লোকা বহি ৰ্ভূৎৱা তস্য সমীপমাগত্য স্ৱানি স্ৱানি পাপান্যঙ্গীকৃত্য যৰ্দ্দননদ্যাং তেন মজ্জিতা বভূৱুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 ততো যিহূদাদেশযিরূশালম্নগরনিৱাসিনঃ সর্ৱ্ৱে লোকা বহি র্ভূৎৱা তস্য সমীপমাগত্য স্ৱানি স্ৱানি পাপান্যঙ্গীকৃত্য যর্দ্দননদ্যাং তেন মজ্জিতা বভূৱুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 တတော ယိဟူဒါဒေၑယိရူၑာလမ္နဂရနိဝါသိနး သရွွေ လောကာ ဗဟိ ရ္ဘူတွာ တသျ သမီပမာဂတျ သွာနိ သွာနိ ပါပါနျင်္ဂီကၖတျ ယရ္ဒ္ဒနနဒျာံ တေန မဇ္ဇိတာ ဗဘူဝုး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 tatO yihUdAdEzayirUzAlamnagaranivAsinaH sarvvE lOkA bahi rbhUtvA tasya samIpamAgatya svAni svAni pApAnyaggIkRtya yarddananadyAM tEna majjitA babhUvuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 1:5
15 अन्तरसन्दर्भाः  

etena gālīl-dikāpani-yirūśālam-yihūdīyadeśebhyo yarddanaḥ pārāñca bahavo manujāstasya paścād āgacchan|


saeva yohan prāntare majjitavān tathā pāpamārjananimittaṁ manovyāvarttakamajjanasya kathāñca pracāritavān|


asya yohanaḥ paridheyāni kramelakalomajāni, tasya kaṭibandhanaṁ carmmajātam, tasya bhakṣyāṇi ca śūkakīṭā vanyamadhūni cāsan|


yarddananadyāḥ pārasthabaithabārāyāṁ yasminsthāne yohanamajjayat tasmina sthāne sarvvametad aghaṭata|


tadā śālam nagarasya samīpasthāyini ainan grāme bahutaratoyasthitestatra yohan amajjayat tathā ca lokā āgatya tena majjitā abhavan|


yohan dedīpyamāno dīpa iva tejasvī sthitavān yūyam alpakālaṁ tasya dīptyānandituṁ samamanyadhvaṁ|


yeṣāmanekeṣāṁ lokānāṁ pratītirajāyata ta āgatya svaiḥ kṛtāḥ kriyāḥ prakāśarūpeṇāṅgīkṛtavantaḥ|


tataḥ pitaraḥ pratyavadad yūyaṁ sarvve svaṁ svaṁ manaḥ parivarttayadhvaṁ tathā pāpamocanārthaṁ yīśukhrīṣṭasya nāmnā majjitāśca bhavata, tasmād dānarūpaṁ paritram ātmānaṁ lapsyatha|


yūyaṁ parasparam aparādhān aṅgīkurudhvam ārogyaprāptyarthañcaikajano 'nyasya kṛte prārthanāṁ karotu dhārmmikasya sayatnā prārthanā bahuśaktiviśiṣṭā bhavati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्