Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 8:51 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

51 atha tasya niveśane prāpte sa pitaraṁ yohanaṁ yākūbañca kanyāyā mātaraṁ pitarañca vinā, anyaṁ kañcana praveṣṭuṁ vārayāmāsa|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

51 अथ तस्य निवेशने प्राप्ते स पितरं योहनं याकूबञ्च कन्याया मातरं पितरञ्च विना, अन्यं कञ्चन प्रवेष्टुं वारयामास।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

51 অথ তস্য নিৱেশনে প্ৰাপ্তে স পিতৰং যোহনং যাকূবঞ্চ কন্যাযা মাতৰং পিতৰঞ্চ ৱিনা, অন্যং কঞ্চন প্ৰৱেষ্টুং ৱাৰযামাস|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

51 অথ তস্য নিৱেশনে প্রাপ্তে স পিতরং যোহনং যাকূবঞ্চ কন্যাযা মাতরং পিতরঞ্চ ৱিনা, অন্যং কঞ্চন প্রৱেষ্টুং ৱারযামাস|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

51 အထ တသျ နိဝေၑနေ ပြာပ္တေ သ ပိတရံ ယောဟနံ ယာကူဗဉ္စ ကနျာယာ မာတရံ ပိတရဉ္စ ဝိနာ, အနျံ ကဉ္စန ပြဝေၐ္ဋုံ ဝါရယာမာသ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

51 atha tasya nivEzanE prAptE sa pitaraM yOhanaM yAkUbanjca kanyAyA mAtaraM pitaranjca vinA, anyaM kanjcana pravESTuM vArayAmAsa|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 8:51
13 अन्तरसन्दर्भाः  

atha sa pitaraṁ yākūbaṁ yohanañca gṛhītvā vavrāja; atyantaṁ trāsito vyākulitaśca tebhyaḥ kathayāmāsa,


pitaranāmnā khyātaḥ śimon tasya bhrātā āndriyaśca yākūb yohan ca philip barthalamayaśca


kintu yīśustadākarṇyādhipatiṁ vyājahāra, mā bhaiṣīḥ kevalaṁ viśvasihi tasmāt sā jīviṣyati|


aparañca ye rudanti vilapanti ca tān sarvvān janān uvāca, yūyaṁ mā rodiṣṭa kanyā na mṛtā nidrāti|


etadākhyānakathanāt paraṁ prāyeṇāṣṭasu dineṣu gateṣu sa pitaraṁ yohanaṁ yākūbañca gṛhītvā prārthayituṁ parvvatamekaṁ samāruroha|


kintu pitarastāḥ sarvvā bahiḥ kṛtvā jānunī pātayitvā prārthitavān; paścāt śavaṁ prati dṛṣṭiṁ kṛtvā kathitavān, he ṭābīthe tvamuttiṣṭha, iti vākya ukte sā strī cakṣuṣī pronmīlya pitaram avalokyotthāyopāviśat|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्