Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 7:7 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

7 kiñcāhaṁ bhavatsamīpaṁ yātumapi nātmānaṁ yogyaṁ buddhavān, tato bhavān vākyamātraṁ vadatu tenaiva mama dāsaḥ svastho bhaviṣyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 किञ्चाहं भवत्समीपं यातुमपि नात्मानं योग्यं बुद्धवान्, ततो भवान् वाक्यमात्रं वदतु तेनैव मम दासः स्वस्थो भविष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 কিঞ্চাহং ভৱৎসমীপং যাতুমপি নাত্মানং যোগ্যং বুদ্ধৱান্, ততো ভৱান্ ৱাক্যমাত্ৰং ৱদতু তেনৈৱ মম দাসঃ স্ৱস্থো ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 কিঞ্চাহং ভৱৎসমীপং যাতুমপি নাত্মানং যোগ্যং বুদ্ধৱান্, ততো ভৱান্ ৱাক্যমাত্রং ৱদতু তেনৈৱ মম দাসঃ স্ৱস্থো ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 ကိဉ္စာဟံ ဘဝတ္သမီပံ ယာတုမပိ နာတ္မာနံ ယောဂျံ ဗုဒ္ဓဝါန်, တတော ဘဝါန် ဝါကျမာတြံ ဝဒတု တေနဲဝ မမ ဒါသး သွသ္ထော ဘဝိၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 kinjcAhaM bhavatsamIpaM yAtumapi nAtmAnaM yOgyaM buddhavAn, tatO bhavAn vAkyamAtraM vadatu tEnaiva mama dAsaH svasthO bhaviSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 7:7
10 अन्तरसन्दर्भाः  

tenaiva sarvve camatkṛtya parasparaṁ kathayāñcakrire, aho kimidaṁ? kīdṛśo'yaṁ navya upadeśaḥ? anena prabhāvenāpavitrabhūteṣvājñāpiteṣu te tadājñānuvarttino bhavanti|


tataḥ sarvve lokāścamatkṛtya parasparaṁ vaktumārebhire koyaṁ camatkāraḥ| eṣa prabhāveṇa parākrameṇa cāmedhyabhūtān ājñāpayati tenaiva te bahirgacchanti|


tadānīṁ sa pāṇiṁ prasāryya tadaṅgaṁ spṛśan babhāṣe tvaṁ pariṣkriyasveti mamecchāsti tatastatkṣaṇaṁ sa kuṣṭhāt muktaḥ|


tasmād yīśustaiḥ saha gatvā niveśanasya samīpaṁ prāpa, tadā sa śatasenāpati rvakṣyamāṇavākyaṁ taṁ vaktuṁ bandhūn prāhiṇot| he prabho svayaṁ śramo na karttavyo yad bhavatā madgehamadhye pādārpaṇaṁ kriyeta tadapyahaṁ nārhāmi,


yasmād ahaṁ parādhīnopi mamādhīnā yāḥ senāḥ santi tāsām ekajanaṁ prati yāhīti mayā prokte sa yāti; tadanyaṁ prati āyāhīti prokte sa āyāti; tathā nijadāsaṁ prati etat kurvviti prokte sa tadeva karoti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्