Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 7:21 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

21 tasmin daṇḍe yīśūrogiṇo mahāvyādhimato duṣṭabhūtagrastāṁśca bahūn svasthān kṛtvā, anekāndhebhyaścakṣuṁṣi dattvā pratyuvāca,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

21 तस्मिन् दण्डे यीशूरोगिणो महाव्याधिमतो दुष्टभूतग्रस्तांश्च बहून् स्वस्थान् कृत्वा, अनेकान्धेभ्यश्चक्षुंषि दत्त्वा प्रत्युवाच,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 তস্মিন্ দণ্ডে যীশূৰোগিণো মহাৱ্যাধিমতো দুষ্টভূতগ্ৰস্তাংশ্চ বহূন্ স্ৱস্থান্ কৃৎৱা, অনেকান্ধেভ্যশ্চক্ষুংষি দত্ত্ৱা প্ৰত্যুৱাচ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 তস্মিন্ দণ্ডে যীশূরোগিণো মহাৱ্যাধিমতো দুষ্টভূতগ্রস্তাংশ্চ বহূন্ স্ৱস্থান্ কৃৎৱা, অনেকান্ধেভ্যশ্চক্ষুংষি দত্ত্ৱা প্রত্যুৱাচ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 တသ္မိန် ဒဏ္ဍေ ယီၑူရောဂိဏော မဟာဝျာဓိမတော ဒုၐ္ဋဘူတဂြသ္တာံၑ္စ ဗဟူန် သွသ္ထာန် ကၖတွာ, အနေကာန္ဓေဘျၑ္စက္ၐုံၐိ ဒတ္တွာ ပြတျုဝါစ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 tasmin daNPE yIzUrOgiNO mahAvyAdhimatO duSTabhUtagrastAMzca bahUn svasthAn kRtvA, anEkAndhEbhyazcakSuMSi dattvA pratyuvAca,

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 7:21
12 अन्तरसन्दर्भाः  

anantaraṁ bhajanabhavane samupadiśan rājyasya susaṁvādaṁ pracārayan manujānāṁ sarvvaprakārān rogān sarvvaprakārapīḍāśca śamayan yīśuḥ kṛtsnaṁ gālīldeśaṁ bhramitum ārabhata|


tena kṛtsnasuriyādeśasya madhyaṁ tasya yaśo vyāpnot, aparaṁ bhūtagrastā apasmārargīṇaḥ pakṣādhātiprabhṛtayaśca yāvanto manujā nānāvidhavyādhibhiḥ kliṣṭā āsan, teṣu sarvveṣu tasya samīpam ānīteṣu sa tān svasthān cakāra|


yato'nekamanuṣyāṇāmārogyakaraṇād vyādhigrastāḥ sarvve taṁ spraṣṭuṁ parasparaṁ balena yatnavantaḥ|


tenaiva tatkṣaṇaṁ tasyā raktasrotaḥ śuṣkaṁ svayaṁ tasmād rogānmuktā ityapi dehe'nubhūtā|


tadānīṁ yīśustāṁ gaditavān, he kanye tava pratītistvām arogāmakarot tvaṁ kṣemeṇa vraja svarogānmuktā ca tiṣṭha|


paścāttau mānavau gatvā kathayāmāsatuḥ, yasyāgamanam apekṣya tiṣṭhāmo vayaṁ, kiṁ saeva janastvaṁ? kiṁ vayamanyamapekṣya sthāsyāmaḥ? kathāmimāṁ tubhyaṁ kathayituṁ yohan majjaka āvāṁ preṣitavān|


pareśaḥ prīyate yasmin tasmai śāstiṁ dadāti yat| yantu putraṁ sa gṛhlāti tameva praharatyapi|"


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्