Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 5:5 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

5 tataḥ śimona babhāṣe, he guro yadyapi vayaṁ kṛtsnāṁ yāminīṁ pariśramya matsyaikamapi na prāptāstathāpi bhavato nideśato jālaṁ kṣipāmaḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 ततः शिमोन बभाषे, हे गुरो यद्यपि वयं कृत्स्नां यामिनीं परिश्रम्य मत्स्यैकमपि न प्राप्तास्तथापि भवतो निदेशतो जालं क्षिपामः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 ততঃ শিমোন বভাষে, হে গুৰো যদ্যপি ৱযং কৃৎস্নাং যামিনীং পৰিশ্ৰম্য মৎস্যৈকমপি ন প্ৰাপ্তাস্তথাপি ভৱতো নিদেশতো জালং ক্ষিপামঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 ততঃ শিমোন বভাষে, হে গুরো যদ্যপি ৱযং কৃৎস্নাং যামিনীং পরিশ্রম্য মৎস্যৈকমপি ন প্রাপ্তাস্তথাপি ভৱতো নিদেশতো জালং ক্ষিপামঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 တတး ၑိမောန ဗဘာၐေ, ဟေ ဂုရော ယဒျပိ ဝယံ ကၖတ္သ္နာံ ယာမိနီံ ပရိၑြမျ မတ္သျဲကမပိ န ပြာပ္တာသ္တထာပိ ဘဝတော နိဒေၑတော ဇာလံ က္ၐိပါမး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 tataH zimOna babhASE, hE gurO yadyapi vayaM kRtsnAM yAminIM parizramya matsyaikamapi na prAptAstathApi bhavatO nidEzatO jAlaM kSipAmaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 5:5
14 अन्तरसन्दर्भाः  

dūre tiṣṭhanata uccai rvaktumārebhire, he prabho yīśo dayasvāsmān|


athākasmāt prabalajhañbhśagamād hrade naukāyāṁ taraṅgairācchannāyāṁ vipat tān jagrāsa|tasmād yīśorantikaṁ gatvā he guro he guro prāṇā no yāntīti gaditvā taṁ jāgarayāmbabhūvuḥ|tadā sa utthāya vāyuṁ taraṅgāṁśca tarjayāmāsa tasmādubhau nivṛtya sthirau babhūvatuḥ|


tadānīṁ yīśuravadat kenāhaṁ spṛṣṭaḥ? tato'nekairanaṅgīkṛte pitarastasya saṅginaścāvadan, he guro lokā nikaṭasthāḥ santastava dehe gharṣayanti, tathāpi kenāhaṁ spṛṣṭa̮iti bhavān kutaḥ pṛcchati?


atha tayorubhayo rgamanakāle pitaro yīśuṁ babhāṣe, he guro'smākaṁ sthāne'smin sthitiḥ śubhā, tata ekā tvadarthā, ekā mūsārthā, ekā eliyārthā, iti tisraḥ kuṭyosmābhi rnirmmīyantāṁ, imāṁ kathāṁ sa na vivicya kathayāmāsa|


aparañca yohan vyājahāra he prabheा tava nāmnā bhūtān tyājayantaṁ mānuṣam ekaṁ dṛṣṭavanto vayaṁ, kintvasmākam apaścād gāmitvāt taṁ nyaṣedhām| tadānīṁ yīśuruvāca,


ahaṁ yadyad ādiśāmi tattadeva yadi yūyam ācarata tarhi yūyameva mama mitrāṇi|


tatastasya mātā dāsānavocad ayaṁ yad vadati tadeva kuruta|


tataste vyāharan tarhi vayamapi tvayā sārddhaṁ yāmaḥ tadā te bahirgatāḥ santaḥ kṣipraṁ nāvam ārohan kintu tasyāṁ rajanyām ekamapi na prāpnuvan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्