Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 4:42 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

42 aparañca prabhāte sati sa vijanasthānaṁ pratasthe paścāt janāstamanvicchantastannikaṭaṁ gatvā sthānāntaragamanārthaṁ tamanvarundhan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

42 अपरञ्च प्रभाते सति स विजनस्थानं प्रतस्थे पश्चात् जनास्तमन्विच्छन्तस्तन्निकटं गत्वा स्थानान्तरगमनार्थं तमन्वरुन्धन्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

42 অপৰঞ্চ প্ৰভাতে সতি স ৱিজনস্থানং প্ৰতস্থে পশ্চাৎ জনাস্তমন্ৱিচ্ছন্তস্তন্নিকটং গৎৱা স্থানান্তৰগমনাৰ্থং তমন্ৱৰুন্ধন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

42 অপরঞ্চ প্রভাতে সতি স ৱিজনস্থানং প্রতস্থে পশ্চাৎ জনাস্তমন্ৱিচ্ছন্তস্তন্নিকটং গৎৱা স্থানান্তরগমনার্থং তমন্ৱরুন্ধন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

42 အပရဉ္စ ပြဘာတေ သတိ သ ဝိဇနသ္ထာနံ ပြတသ္ထေ ပၑ္စာတ် ဇနာသ္တမနွိစ္ဆန္တသ္တန္နိကဋံ ဂတွာ သ္ထာနာန္တရဂမနာရ္ထံ တမနွရုန္ဓန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

42 aparanjca prabhAtE sati sa vijanasthAnaM pratasthE pazcAt janAstamanvicchantastannikaTaM gatvA sthAnAntaragamanArthaM tamanvarundhan|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 4:42
10 अन्तरसन्दर्भाः  

kintu sa gatvā tat karmma itthaṁ vistāryya pracārayituṁ prārebhe tenaiva yīśuḥ punaḥ saprakāśaṁ nagaraṁ praveṣṭuṁ nāśaknot tatohetorbahiḥ kānanasthāne tasyau; tathāpi caturddigbhyo lokāstasya samīpamāyayuḥ|


tau sādhayitvāvadatāṁ sahāvābhyāṁ tiṣṭha dine gate sati rātrirabhūt; tataḥ sa tābhyāṁ sārddhaṁ sthātuṁ gṛhaṁ yayau|


tataḥ paraṁ sa parvvatamāruhyeśvaramuddiśya prārthayamānaḥ kṛtsnāṁ rātriṁ yāpitavān|


yīśuravocat matprerakasyābhimatānurūpakaraṇaṁ tasyaiva karmmasiddhikāraṇañca mama bhakṣyaṁ|


tathā ca tasyāntike samupasthāya sveṣāṁ sannidhau katicid dināni sthātuṁ tasmin vinayam akurvvāna tasmāt sa dinadvayaṁ tatsthāne nyavaṣṭat


yīśustatra nāsti śiṣyā api tatra nā santi lokā iti vijñāya yīśuṁ gaveṣayituṁ taraṇibhiḥ kapharnāhūm puraṁ gatāḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्