Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 4:38 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

38 tadanantaraṁ sa bhajanagehād bahirāgatya śimono niveśanaṁ praviveśa tadā tasya śvaśrūrjvareṇātyantaṁ pīḍitāsīt śiṣyāstadarthaṁ tasmin vinayaṁ cakruḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

38 तदनन्तरं स भजनगेहाद् बहिरागत्य शिमोनो निवेशनं प्रविवेश तदा तस्य श्वश्रूर्ज्वरेणात्यन्तं पीडितासीत् शिष्यास्तदर्थं तस्मिन् विनयं चक्रुः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

38 তদনন্তৰং স ভজনগেহাদ্ বহিৰাগত্য শিমোনো নিৱেশনং প্ৰৱিৱেশ তদা তস্য শ্ৱশ্ৰূৰ্জ্ৱৰেণাত্যন্তং পীডিতাসীৎ শিষ্যাস্তদৰ্থং তস্মিন্ ৱিনযং চক্ৰুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

38 তদনন্তরং স ভজনগেহাদ্ বহিরাগত্য শিমোনো নিৱেশনং প্রৱিৱেশ তদা তস্য শ্ৱশ্রূর্জ্ৱরেণাত্যন্তং পীডিতাসীৎ শিষ্যাস্তদর্থং তস্মিন্ ৱিনযং চক্রুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

38 တဒနန္တရံ သ ဘဇနဂေဟာဒ် ဗဟိရာဂတျ ၑိမောနော နိဝေၑနံ ပြဝိဝေၑ တဒါ တသျ ၑွၑြူရ္ဇွရေဏာတျန္တံ ပီဍိတာသီတ် ၑိၐျာသ္တဒရ္ထံ တသ္မိန် ဝိနယံ စကြုး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

38 tadanantaraM sa bhajanagEhAd bahirAgatya zimOnO nivEzanaM pravivEza tadA tasya zvazrUrjvarENAtyantaM pIPitAsIt ziSyAstadarthaM tasmin vinayaM cakruH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 4:38
9 अन्तरसन्दर्भाः  

kintu yīśustāṁ kimapi noktavān, tataḥ śiṣyā āgatya taṁ nivedayāmāsuḥ, eṣā yoṣid asmākaṁ paścād uccairāhūyāgacchati, enāṁ visṛjatu|


tena kṛtsnasuriyādeśasya madhyaṁ tasya yaśo vyāpnot, aparaṁ bhūtagrastā apasmārargīṇaḥ pakṣādhātiprabhṛtayaśca yāvanto manujā nānāvidhavyādhibhiḥ kliṣṭā āsan, teṣu sarvveṣu tasya samīpam ānīteṣu sa tān svasthān cakāra|


kintvidānīmapi yad īśvare prārthayiṣyate īśvarastad dāsyatīti jāne'haṁ|


aparañca he prabho bhavān yasmin prīyate sa eva pīḍitostīti kathāṁ kathayitvā tasya bhaginyau preṣitavatyau|


anye preritāḥ prabho rbhrātarau kaiphāśca yat kurvvanti tadvat kāñcit dharmmabhaginīṁ vyūhya tayā sārddhaṁ paryyaṭituṁ vayaṁ kiṁ na śaknumaḥ?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्