Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 4:36 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

36 tataḥ sarvve lokāścamatkṛtya parasparaṁ vaktumārebhire koyaṁ camatkāraḥ| eṣa prabhāveṇa parākrameṇa cāmedhyabhūtān ājñāpayati tenaiva te bahirgacchanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

36 ततः सर्व्वे लोकाश्चमत्कृत्य परस्परं वक्तुमारेभिरे कोयं चमत्कारः। एष प्रभावेण पराक्रमेण चामेध्यभूतान् आज्ञापयति तेनैव ते बहिर्गच्छन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

36 ততঃ সৰ্ৱ্ৱে লোকাশ্চমৎকৃত্য পৰস্পৰং ৱক্তুমাৰেভিৰে কোযং চমৎকাৰঃ| এষ প্ৰভাৱেণ পৰাক্ৰমেণ চামেধ্যভূতান্ আজ্ঞাপযতি তেনৈৱ তে বহিৰ্গচ্ছন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

36 ততঃ সর্ৱ্ৱে লোকাশ্চমৎকৃত্য পরস্পরং ৱক্তুমারেভিরে কোযং চমৎকারঃ| এষ প্রভাৱেণ পরাক্রমেণ চামেধ্যভূতান্ আজ্ঞাপযতি তেনৈৱ তে বহির্গচ্ছন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

36 တတး သရွွေ လောကာၑ္စမတ္ကၖတျ ပရသ္ပရံ ဝက္တုမာရေဘိရေ ကောယံ စမတ္ကာရး၊ ဧၐ ပြဘာဝေဏ ပရာကြမေဏ စာမေဓျဘူတာန် အာဇ္ဉာပယတိ တေနဲဝ တေ ဗဟိရ္ဂစ္ဆန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

36 tataH sarvvE lOkAzcamatkRtya parasparaM vaktumArEbhirE kOyaM camatkAraH| ESa prabhAvENa parAkramENa cAmEdhyabhUtAn AjnjApayati tEnaiva tE bahirgacchanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 4:36
10 अन्तरसन्दर्भाः  

tena bhūte tyājite sa mūkaḥ kathāṁ kathayituṁ prārabhata, tena janā vismayaṁ vijñāya kathayāmāsuḥ, isrāyelo vaṁśe kadāpi nedṛgadṛśyata;


tenaiva sarvve camatkṛtya parasparaṁ kathayāñcakrire, aho kimidaṁ? kīdṛśo'yaṁ navya upadeśaḥ? anena prabhāvenāpavitrabhūteṣvājñāpiteṣu te tadājñānuvarttino bhavanti|


te'ticamatkṛtya parasparaṁ kathayāmāsuḥ sa badhirāya śravaṇaśaktiṁ mūkāya ca kathanaśaktiṁ dattvā sarvvaṁ karmmottamarūpeṇa cakāra|


tato ye lokā meṣarakṣakāṇāṁ vadanebhyastāṁ vārttāṁ śuśruvuste mahāścaryyaṁ menire|


tadupadeśāt sarvve camaccakru ryatastasya kathā gurutarā āsan|


yataḥ sa svargaṁ gatveśvarasya dakṣiṇe vidyate svargīyadūtāḥ śāsakā balāni ca tasya vaśībhūtā abhavan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्