Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 24:6 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

6 sotra nāsti sa udasthāt|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 सोत्र नास्ति स उदस्थात्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 সোত্ৰ নাস্তি স উদস্থাৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 সোত্র নাস্তি স উদস্থাৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 သောတြ နာသ္တိ သ ဥဒသ္ထာတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 sOtra nAsti sa udasthAt|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 24:6
19 अन्तरसन्दर्भाः  

yato yūnam yathā tryahorātraṁ bṛhanmīnasya kukṣāvāsīt, tathā manujaputropi tryahorātraṁ medinyā madhye sthāsyati|


anyañca yirūśālamnagaraṁ gatvā prācīnalokebhyaḥ pradhānayājakebhya upādhyāyebhyaśca bahuduḥkhabhogastai rhatatvaṁ tṛtīyadine punarutthānañca mamāvaśyakam etāḥ kathā yīśustatkālamārabhya śiṣyān jñāpayitum ārabdhavān|


he maheccha sa pratārako jīvana akathayat, dinatrayāt paraṁ śmaśānādutthāsyāmi tadvākyaṁ smarāmo vayaṁ;


so'tra nāsti, yathāvadat tathotthitavān; etat prabhoḥ śayanasthānaṁ paśyata|


so'vadat, mābhaiṣṭa yūyaṁ kruśe hataṁ nāsaratīyayīśuṁ gaveṣayatha sotra nāsti śmaśānādudasthāt; tai ryatra sa sthāpitaḥ sthānaṁ tadidaṁ paśyata|


manuṣyaputreṇāvaśyaṁ bahavo yātanā bhoktavyāḥ prācīnalokaiḥ pradhānayājakairadhyāpakaiśca sa ninditaḥ san ghātayiṣyate tṛtīyadine utthāsyati ca, yīśuḥ śiṣyānupadeṣṭumārabhya kathāmimāṁ spaṣṭamācaṣṭa|


te procuḥ prabhurudatiṣṭhad iti satyaṁ śimone darśanamadācca|


tasmāttāḥ śaṅkāyuktā bhūmāvadhomukhyasyasthuḥ| tadā tau tā ūcatu rmṛtānāṁ madhye jīvantaṁ kuto mṛgayatha?


sa punaruvāca, manuṣyaputreṇa vahuyātanā bhoktavyāḥ prācīnalokaiḥ pradhānayājakairadhyāpakaiśca sovajñāya hantavyaḥ kintu tṛtīyadivase śmaśānāt tenotthātavyam|


katheyaṁ yuṣmākaṁ karṇeṣu praviśatu, manuṣyaputro manuṣyāṇāṁ kareṣu samarpayiṣyate|


kintvīśvarastaṁ nidhanasya bandhanānmocayitvā udasthāpayat yataḥ sa mṛtyunā baddhastiṣṭhatīti na sambhavati|


yadāhaṁ yuṣmākaṁ sannidhāvāsaṁ tadānīm etad akathayamiti yūyaṁ kiṁ na smaratha?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्