Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 24:34 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

34 te procuḥ prabhurudatiṣṭhad iti satyaṁ śimone darśanamadācca|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

34 ते प्रोचुः प्रभुरुदतिष्ठद् इति सत्यं शिमोने दर्शनमदाच्च।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

34 তে প্ৰোচুঃ প্ৰভুৰুদতিষ্ঠদ্ ইতি সত্যং শিমোনে দৰ্শনমদাচ্চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

34 তে প্রোচুঃ প্রভুরুদতিষ্ঠদ্ ইতি সত্যং শিমোনে দর্শনমদাচ্চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

34 တေ ပြောစုး ပြဘုရုဒတိၐ္ဌဒ် ဣတိ သတျံ ၑိမောနေ ဒရ္ၑနမဒါစ္စ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

34 tE prOcuH prabhurudatiSThad iti satyaM zimOnE darzanamadAcca|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 24:34
7 अन्तरसन्दर्भाः  

kintu tena yathoktaṁ tathā yuṣmākamagre gālīlaṁ yāsyate tatra sa yuṣmān sākṣāt kariṣyate yūyaṁ gatvā tasya śiṣyebhyaḥ pitarāya ca vārttāmimāṁ kathayata|


prabhustāṁ vilokya sānukampaḥ kathayāmāsa, mā rodīḥ| sa samīpamitvā khaṭvāṁ pasparśa tasmād vāhakāḥ sthagitāstamyuḥ;


sa svaśiṣyāṇāṁ dvau janāvāhūya yīśuṁ prati vakṣyamāṇaṁ vākyaṁ vaktuṁ preṣayāmāsa, yasyāgamanam apekṣya tiṣṭhāmo vayaṁ kiṁ sa eva janastvaṁ? kiṁ vayamanyamapekṣya sthāsyāmaḥ?


catvāriṁśaddināni yāvat tebhyaḥ preritebhyo darśanaṁ dattveśvarīyarājyasya varṇanama akarot|


sa cāgre kaiphai tataḥ paraṁ dvādaśaśiṣyebhyo darśanaṁ dattavān|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्