Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 24:20 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

20 tam asmākaṁ pradhānayājakā vicārakāśca kenāpi prakāreṇa kruśe viddhvā tasya prāṇānanāśayan tadīyā ghaṭanāḥ;

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

20 तम् अस्माकं प्रधानयाजका विचारकाश्च केनापि प्रकारेण क्रुशे विद्ध्वा तस्य प्राणाननाशयन् तदीया घटनाः;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 তম্ অস্মাকং প্ৰধানযাজকা ৱিচাৰকাশ্চ কেনাপি প্ৰকাৰেণ ক্ৰুশে ৱিদ্ধ্ৱা তস্য প্ৰাণাননাশযন্ তদীযা ঘটনাঃ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 তম্ অস্মাকং প্রধানযাজকা ৱিচারকাশ্চ কেনাপি প্রকারেণ ক্রুশে ৱিদ্ধ্ৱা তস্য প্রাণাননাশযন্ তদীযা ঘটনাঃ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 တမ် အသ္မာကံ ပြဓာနယာဇကာ ဝိစာရကာၑ္စ ကေနာပိ ပြကာရေဏ ကြုၑေ ဝိဒ္ဓွာ တသျ ပြာဏာနနာၑယန် တဒီယာ ဃဋနား;

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 tam asmAkaM pradhAnayAjakA vicArakAzca kEnApi prakArENa kruzE viddhvA tasya prANAnanAzayan tadIyA ghaTanAH;

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 24:20
14 अन्तरसन्दर्भाः  

re bhujagāḥ kṛṣṇabhujagavaṁśāḥ, yūyaṁ kathaṁ narakadaṇḍād rakṣiṣyadhve|


anantaraṁ pradhānayājakaprācīnā barabbāṁ yācitvādātuṁ yīśuñca hantuṁ sakalalokān prāvarttayan|


atha prabhāte sati pradhānayājakāḥ prāñca upādhyāyāḥ sarvve mantriṇaśca sabhāṁ kṛtvā yīśuृṁ bandhayitva pīlātākhyasya deśādhipateḥ savidhaṁ nītvā samarpayāmāsuḥ|


atha prabhāte sati lokaprāñcaḥ pradhānayājakā adhyāpakāśca sabhāṁ kṛtvā madhyesabhaṁ yīśumānīya papracchuḥ, tvam abhiṣikatosi na vāsmān vada|


paścāt pīlātaḥ pradhānayājakān śāsakān lokāṁśca yugapadāhūya babhāṣe,


tasmin yīśau īśvarasya pūrvvaniścitamantraṇānirūpaṇānusāreṇa mṛtyau samarpite sati yūyaṁ taṁ dhṛtvā duṣṭalokānāṁ hastaiḥ kruśe vidhitvāhata|


te yihūdīyāḥ prabhuṁ yīśuṁ bhaviṣyadvādinaśca hatavanto 'smān dūrīkṛtavantaśca, ta īśvarāya na rocante sarvveṣāṁ mānavānāṁ vipakṣā bhavanti ca;


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्