Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 20:36 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

36 te puna rna mriyante kintu śmaśānādutthāpitāḥ santa īśvarasya santānāḥ svargīyadūtānāṁ sadṛśāśca bhavanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

36 ते पुन र्न म्रियन्ते किन्तु श्मशानादुत्थापिताः सन्त ईश्वरस्य सन्तानाः स्वर्गीयदूतानां सदृशाश्च भवन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

36 তে পুন ৰ্ন ম্ৰিযন্তে কিন্তু শ্মশানাদুত্থাপিতাঃ সন্ত ঈশ্ৱৰস্য সন্তানাঃ স্ৱৰ্গীযদূতানাং সদৃশাশ্চ ভৱন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

36 তে পুন র্ন ম্রিযন্তে কিন্তু শ্মশানাদুত্থাপিতাঃ সন্ত ঈশ্ৱরস্য সন্তানাঃ স্ৱর্গীযদূতানাং সদৃশাশ্চ ভৱন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

36 တေ ပုန ရ္န မြိယန္တေ ကိန္တု ၑ္မၑာနာဒုတ္ထာပိတား သန္တ ဤၑွရသျ သန္တာနား သွရ္ဂီယဒူတာနာံ သဒၖၑာၑ္စ ဘဝန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

36 tE puna rna mriyantE kintu zmazAnAdutthApitAH santa Izvarasya santAnAH svargIyadUtAnAM sadRzAzca bhavanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 20:36
20 अन्तरसन्दर्भाः  

utthānaprāptā lokā na vivahanti, na ca vācā dīyante, kintvīśvarasya svargasthadūtānāṁ sadṛśā bhavanti|


mṛtalokānāmutthānaṁ sati te na vivahanti vāgdattā api na bhavanti, kintu svargīyadūtānāṁ sadṛśā bhavanti|


aparañca vayam īśvarasya santānā etasmin pavitra ātmā svayam asmākam ātmābhiḥ sārddhaṁ pramāṇaṁ dadāti|


tatra likhitamāste yathā, ‘ādipuruṣa ādam jīvatprāṇī babhūva,’ kintvantima ādam (khrīṣṭo) jīvanadāyaka ātmā babhūva|


mṛṇmayasya rūpaṁ yadvad asmābhi rdhāritaṁ tadvat svargīyasya rūpamapi dhārayiṣyate|


sa ca yayā śaktyā sarvvāṇyeva svasya vaśīkarttuṁ pārayati tayāsmākam adhamaṁ śarīraṁ rūpāntarīkṛtya svakīyatejomayaśarīrasya samākāraṁ kariṣyati|


eṣā prathamotthitiḥ| yaḥ kaścit prathamāyā utthiteraṁśī sa dhanyaḥ pavitraśca| teṣu dvitīyamṛtyoḥ ko 'pyadhikāro nāsti ta īśvarasya khrīṣṭasya ca yājakā bhaviṣyanti varṣasahasraṁ yāvat tena saha rājatvaṁ kariṣyanti ca|


teṣāṁ netrebhyaścāśrūṇi sarvvāṇīśvareṇa pramārkṣyante mṛtyurapi puna rna bhaviṣyati śokavilāpakleśā api puna rna bhaviṣyanti, yataḥ prathamāni sarvvāṇi vyatītini|


tataḥ sa mām avadat sāvadhāno bhava maivaṁ kṛru, tvayā tava bhrātṛbhi rbhaviṣyadvādibhiretadgranthasthavākyapālanakāribhiśca sahadāso 'haṁ| tvam īśvaraṁ praṇama|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्