Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 20:24 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

24 iha likhitā mūrtiriyaṁ nāma ca kasya? te'vadan kaisarasya|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

24 इह लिखिता मूर्तिरियं नाम च कस्य? तेऽवदन् कैसरस्य।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 ইহ লিখিতা মূৰ্তিৰিযং নাম চ কস্য? তেঽৱদন্ কৈসৰস্য|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 ইহ লিখিতা মূর্তিরিযং নাম চ কস্য? তেঽৱদন্ কৈসরস্য|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 ဣဟ လိခိတာ မူရ္တိရိယံ နာမ စ ကသျ? တေ'ဝဒန် ကဲသရသျ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 iha likhitA mUrtiriyaM nAma ca kasya? tE'vadan kaisarasya|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 20:24
14 अन्तरसन्दर्भाः  

kintu tasmin dāse bahi ryāte, tasya śataṁ mudrācaturthāṁśān yo dhārayati, taṁ sahadāsaṁ dṛṣdvā tasya kaṇṭhaṁ niṣpīḍya gaditavān, mama yat prāpyaṁ tat pariśodhaya|


paścāt taiḥ sākaṁ dinaikabhṛtiṁ mudrācaturthāṁśaṁ nirūpya tān drākṣākṣetraṁ prerayāmāsa|


sa tān papraccha, atra kasyeyaṁ mūrtti rnāma cāste? te jagaduḥ, kaisarabhūpasya|


tadā tairekasmin mudrāpāde samānīte sa tān papraccha, atra likhitaṁ nāma mūrtti rvā kasya? te pratyūcuḥ, kaisarasya|


aparañca tasmin kāle rājyasya sarvveṣāṁ lokānāṁ nāmāni lekhayitum agastakaisara ājñāpayāmāsa|


sa teṣāṁ vañcanaṁ jñātvāvadat kuto māṁ parīkṣadhve? māṁ mudrāmekaṁ darśayata|


tadā sa uvāca, tarhi kaisarasya dravyaṁ kaisarāya datta; īśvarasya tu dravyamīśvarāya datta|


svamabhiṣiktaṁ rājānaṁ vadantaṁ kaimararājāya karadānaṁ niṣedhantaṁ rājyaviparyyayaṁ kurttuṁ pravarttamānam ena prāptā vayaṁ|


anantaraṁ tibiriyakaisarasya rājatvasya pañcadaśe vatsare sati yadā pantīyapīlāto yihūdādeśādhipati rherod tu gālīlpradeśasya rājā philipanāmā tasya bhrātā tu yitūriyāyāstrākhonītiyāpradeśasya ca rājāsīt luṣānīyanāmā avilīnīdeśasya rājāsīt


āgābanāmā teṣāmeka utthāya ātmanaḥ śikṣayā sarvvadeśe durbhikṣaṁ bhaviṣyatīti jñāpitavān; tataḥ klaudiyakaisarasyādhikāre sati tat pratyakṣam abhavat|


tata āgrippaḥ phīṣṭam avadat, yadyeṣa mānuṣaḥ kaisarasya nikaṭe vicārito bhavituṁ na prārthayiṣyat tarhi mukto bhavitum aśakṣyat|


sarvve pavitralokā viśeṣataḥ kaisarasya parijanā yuṣmān namaskurvvate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्