Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 2:47 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

47 tadā tasya buddhyā pratyuttaraiśca sarvve śrotāro vismayamāpadyante|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

47 तदा तस्य बुद्ध्या प्रत्युत्तरैश्च सर्व्वे श्रोतारो विस्मयमापद्यन्ते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

47 তদা তস্য বুদ্ধ্যা প্ৰত্যুত্তৰৈশ্চ সৰ্ৱ্ৱে শ্ৰোতাৰো ৱিস্মযমাপদ্যন্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

47 তদা তস্য বুদ্ধ্যা প্রত্যুত্তরৈশ্চ সর্ৱ্ৱে শ্রোতারো ৱিস্মযমাপদ্যন্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

47 တဒါ တသျ ဗုဒ္ဓျာ ပြတျုတ္တရဲၑ္စ သရွွေ ၑြောတာရော ဝိသ္မယမာပဒျန္တေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

47 tadA tasya buddhyA pratyuttaraizca sarvvE zrOtArO vismayamApadyantE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 2:47
13 अन्तरसन्दर्भाः  

te vismayaṁ gatvā kathitavanta etasyaitādṛśaṁ jñānam āścaryyaṁ karmma ca kasmād ajāyata?


iti śrutvā sarvve lokāstasyopadeśād vismayaṁ gatāḥ|


yīśunaiteṣu vākyeṣu samāpiteṣu mānavāstadīyopadeśam āścaryyaṁ menire|


tasyopadeśāllokā āścaryyaṁ menire yataḥ sodhyāpakāiva nopadiśan prabhāvavāniva propadideśa|


imāṁ vāṇīṁ śrutvādhyāpakāḥ pradhānayājakāśca taṁ yathā nāśayituṁ śaknuvanti tathoेpāyaṁ mṛgayāmāsuḥ, kintu tasyopadeśāt sarvve lokā vismayaṁ gatā ataste tasmād bibhyuḥ|


atha viśrāmavāre sati sa bhajanagṛhe upadeṣṭumārabdhavān tato'neke lokāstatkathāṁ śrutvā vismitya jagaduḥ, asya manujasya īdṛśī āścaryyakriyā kasmāj jātā? tathā svakarābhyām itthamadbhutaṁ karmma karttāुm etasmai kathaṁ jñānaṁ dattam?


tato ye lokā meṣarakṣakāṇāṁ vadanebhyastāṁ vārttāṁ śuśruvuste mahāścaryyaṁ menire|


atha dinatrayāt paraṁ paṇḍitānāṁ madhye teṣāṁ kathāḥ śṛṇvan tattvaṁ pṛcchaṁśca mandire samupaviṣṭaḥ sa tābhyāṁ dṛṣṭaḥ|


tataḥ sarvve tasmin anvarajyanta, kiñca tasya mukhānnirgatābhiranugrahasya kathābhiścamatkṛtya kathayāmāsuḥ kimayaṁ yūṣaphaḥ putro na?


tadupadeśāt sarvve camaccakru ryatastasya kathā gurutarā āsan|


tato yihūdīyā lokā āścaryyaṁ jñātvākathayan eṣā mānuṣo nādhītyā katham etādṛśo vidvānabhūt?


tadā padātayaḥ pratyavadan sa mānava iva kopi kadāpi nopādiśat|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्