Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 2:14 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

14 sarvvordvvasthairīśvarasya mahimā samprakāśyatāṁ| śāntirbhūyāt pṛthivyāstu santoṣaśca narān prati||

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 सर्व्वोर्द्व्वस्थैरीश्वरस्य महिमा सम्प्रकाश्यतां। शान्तिर्भूयात् पृथिव्यास्तु सन्तोषश्च नरान् प्रति॥

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 সৰ্ৱ্ৱোৰ্দ্ৱ্ৱস্থৈৰীশ্ৱৰস্য মহিমা সম্প্ৰকাশ্যতাং| শান্তিৰ্ভূযাৎ পৃথিৱ্যাস্তু সন্তোষশ্চ নৰান্ প্ৰতি||

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 সর্ৱ্ৱোর্দ্ৱ্ৱস্থৈরীশ্ৱরস্য মহিমা সম্প্রকাশ্যতাং| শান্তির্ভূযাৎ পৃথিৱ্যাস্তু সন্তোষশ্চ নরান্ প্রতি||

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 သရွွောရ္ဒွွသ္ထဲရီၑွရသျ မဟိမာ သမ္ပြကာၑျတာံ၊ ၑာန္တိရ္ဘူယာတ် ပၖထိဝျာသ္တု သန္တောၐၑ္စ နရာန် ပြတိ။

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 sarvvOrdvvasthairIzvarasya mahimA samprakAzyatAM| zAntirbhUyAt pRthivyAstu santOSazca narAn prati||

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 2:14
36 अन्तरसन्दर्भाः  

agragāminaḥ paścādgāminaśca manujā uccairjaya jaya dāyūdaḥ santāneti jagaduḥ parameśvarasya nāmnā ya āyāti sa dhanyaḥ, sarvvoparisthasvargepi jayati|


paritrāṇasya tebhyo hi jñānaviśrāṇanāya ca| prabho rmārgaṁ pariṣkarttuṁ tasyāgrāyī bhaviṣyasi||


yo rājā prabho rnāmnāyāti sa dhanyaḥ svarge kuśalaṁ sarvvocce jayadhvani rbhavatu, kathāmetāṁ kathayitvā sānandam ucairīśvaraṁ dhanyaṁ vaktumārebhe|


dūta imāṁ kathāṁ kathitavati tatrākasmāt svargīyāḥ pṛtanā āgatya kathām imāṁ kathayitveśvarasya guṇānanvavādiṣuḥ, yathā,


tataḥ paraṁ teṣāṁ sannidhe rdūtagaṇe svargaṁ gate meṣapālakāḥ parasparam avecan āgacchata prabhuḥ parameśvaro yāṁ ghaṭanāṁ jñāpitavān tasyā yātharyaṁ jñātuṁ vayamadhunā baitlehampuraṁ yāmaḥ|


tadanantaraṁ tena prārthite meghadvāraṁ muktaṁ tasmācca pavitra ātmā mūrttimān bhūtvā kapotavat taduparyyavaruroha; tadā tvaṁ mama priyaḥ putrastvayi mama paramaḥ santoṣa ityākāśavāṇī babhūva|


ahaṁ yuṣmākaṁ nikaṭe śāntiṁ sthāpayitvā yāmi, nijāṁ śāntiṁ yuṣmabhyaṁ dadāmi, jagato lokā yathā dadāti tathāhaṁ na dadāmi; yuṣmākam antaḥkaraṇāni duḥkhitāni bhītāni ca na bhavantu|


tvaṁ yasya karmmaṇo bhāraṁ mahyaṁ dattavān, tat sampannaṁ kṛtvā jagatyasmin tava mahimānaṁ prākāśayaṁ|


īśvara itthaṁ jagadadayata yat svamadvitīyaṁ tanayaṁ prādadāt tato yaḥ kaścit tasmin viśvasiṣyati so'vināśyaḥ san anantāyuḥ prāpsyati|


sarvveṣāṁ prabhu ryo yīśukhrīṣṭastena īśvara isrāyelvaṁśānāṁ nikaṭe susaṁvādaṁ preṣya sammelanasya yaṁ saṁvādaṁ prācārayat taṁ saṁvādaṁ yūyaṁ śrutavantaḥ|


viśvāsena sapuṇyīkṛtā vayam īśvareṇa sārddhaṁ prabhuṇāsmākaṁ yīśukhrīṣṭena melanaṁ prāptāḥ|


tasmād anugrahāt sa yena priyatamena putreṇāsmān anugṛhītavān,


svargapṛthivyo ryadyad vidyate tatsarvvaṁ sa khrīṣṭe saṁgrahīṣyatīti hitaiṣiṇā


kintu karuṇānidhirīśvaro yena mahāpremnāsmān dayitavān


itthaṁ sa khrīṣṭena yīśunāsmān prati svahitaiṣitayā bhāviyugeṣu svakīyānugrahasyānupamaṁ nidhiṁ prakāśayitum icchati|


tātastheśvarasya mahimne ca yīśukhrīṣṭaḥ prabhuriti jihvābhiḥ svīkarttavyaṁ|


yata īśvara eva svakīyānurodhād yuṣmanmadhye manaskāmanāṁ karmmasiddhiñca vidadhāti|


kruśe pātitena tasya raktena sandhiṁ vidhāya tenaiva svargamarttyasthitāni sarvvāṇi svena saha sandhāpayituñceśvareṇābhileṣe|


asmākaṁ prabhu ryīśukhrīṣṭastāta īśvaraścārthato yo yuṣmāsu prema kṛtavān nityāñca sāntvanām anugraheṇottamapratyāśāñca yuṣmabhyaṁ dattavān


aparaṁ svargamarttyapātālasāgareṣu yāni vidyante teṣāṁ sarvveṣāṁ sṛṣṭavastūnāṁ vāgiyaṁ mayā śrutā, praśaṁsāṁ gauravaṁ śauryyam ādhipatyaṁ sanātanaṁ| siṁhasanopaviṣṭaśca meṣavatsaśca gacchatāṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्