Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 17:24 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

24 yatastaḍid yathākāśaikadiśyudiya tadanyāmapi diśaṁ vyāpya prakāśate tadvat nijadine manujasūnuḥ prakāśiṣyate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

24 यतस्तडिद् यथाकाशैकदिश्युदिय तदन्यामपि दिशं व्याप्य प्रकाशते तद्वत् निजदिने मनुजसूनुः प्रकाशिष्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 যতস্তডিদ্ যথাকাশৈকদিশ্যুদিয তদন্যামপি দিশং ৱ্যাপ্য প্ৰকাশতে তদ্ৱৎ নিজদিনে মনুজসূনুঃ প্ৰকাশিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 যতস্তডিদ্ যথাকাশৈকদিশ্যুদিয তদন্যামপি দিশং ৱ্যাপ্য প্রকাশতে তদ্ৱৎ নিজদিনে মনুজসূনুঃ প্রকাশিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 ယတသ္တဍိဒ် ယထာကာၑဲကဒိၑျုဒိယ တဒနျာမပိ ဒိၑံ ဝျာပျ ပြကာၑတေ တဒွတ် နိဇဒိနေ မနုဇသူနုး ပြကာၑိၐျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 yatastaPid yathAkAzaikadizyudiya tadanyAmapi dizaM vyApya prakAzatE tadvat nijadinE manujasUnuH prakAziSyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 17:24
16 अन्तरसन्दर्भाः  

yato yathā vidyut pūrvvadiśo nirgatya paścimadiśaṁ yāvat prakāśate, tathā mānuṣaputrasyāpyāgamanaṁ bhaviṣyati|


tadānīm ākāśamadhye manujasutasya lakṣma darśiṣyate, tato nijaparākrameṇa mahātejasā ca meghārūḍhaṁ manujasutaṁ nabhasāgacchantaṁ vilokya pṛthivyāḥ sarvvavaṁśīyā vilapiṣyanti|


yadā manujasutaḥ pavitradūtān saṅginaḥ kṛtvā nijaprabhāvenāgatya nijatejomaye siṁhāsane nivekṣyati,


yīśuḥ pratyavadat, tvaṁ satyamuktavān; ahaṁ yuṣmān tathyaṁ vadāmi, itaḥparaṁ manujasutaṁ sarvvaśaktimato dakṣiṇapārśve sthātuṁ gagaṇasthaṁ jaladharānāruhyāyāntaṁ vīkṣadhve|


aparaṁ manujāḥ pradīpān prajvālya droṇādho na sthāpayanti, kintu dīpādhāroparyyeva sthāpayanti, tena te dīpā gehasthitān sakalān prakāśayanti|


aparam asmākaṁ prabho ryīśukhrīṣṭasya divase yūyaṁ yannirddoṣā bhaveta tadarthaṁ saeva yāvadantaṁ yuṣmān susthirān kariṣyati|


yato rātrau yādṛk taskarastādṛk prabho rdinam upasthāsyatīti yūyaṁ svayameva samyag jānītha|


prabhestad dinaṁ prāyeṇopasthitam iti yadi kaścid ātmanā vācā vā patreṇa vāsmākam ādeśaṁ kalpayan yuṣmān gadati tarhi yūyaṁ tena cañcalamanasa udvignāśca na bhavata|


tasmin dūrīkṛte sa vidharmmyudeṣyati kintu prabhu ryīśuḥ svamukhapavanena taṁ vidhvaṁsayiṣyati nijopasthitestejasā vināśayiṣyati ca|


yūyamapi dhairyyamālambya svāntaḥkaraṇāni sthirīkuruta, yataḥ prabhorupasthitiḥ samīpavarttinyabhavat|


kintu kṣapāyāṁ caura iva prabho rdinam āgamiṣyati tasmin mahāśabdena gaganamaṇḍalaṁ lopsyate mūlavastūni ca tāpena galiṣyante pṛthivī tanmadhyasthitāni karmmāṇi ca dhakṣyante|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्