Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 16:25 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

25 tadā ibrāhīm babhāṣe, he putra tvaṁ jīvan sampadaṁ prāptavān iliyāsarastu vipadaṁ prāptavān etat smara, kintu samprati tasya sukhaṁ tava ca duḥkhaṁ bhavati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

25 तदा इब्राहीम् बभाषे, हे पुत्र त्वं जीवन् सम्पदं प्राप्तवान् इलियासरस्तु विपदं प्राप्तवान् एतत् स्मर, किन्तु सम्प्रति तस्य सुखं तव च दुःखं भवति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 তদা ইব্ৰাহীম্ বভাষে, হে পুত্ৰ ৎৱং জীৱন্ সম্পদং প্ৰাপ্তৱান্ ইলিযাসৰস্তু ৱিপদং প্ৰাপ্তৱান্ এতৎ স্মৰ, কিন্তু সম্প্ৰতি তস্য সুখং তৱ চ দুঃখং ভৱতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 তদা ইব্রাহীম্ বভাষে, হে পুত্র ৎৱং জীৱন্ সম্পদং প্রাপ্তৱান্ ইলিযাসরস্তু ৱিপদং প্রাপ্তৱান্ এতৎ স্মর, কিন্তু সম্প্রতি তস্য সুখং তৱ চ দুঃখং ভৱতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 တဒါ ဣဗြာဟီမ် ဗဘာၐေ, ဟေ ပုတြ တွံ ဇီဝန် သမ္ပဒံ ပြာပ္တဝါန် ဣလိယာသရသ္တု ဝိပဒံ ပြာပ္တဝါန် ဧတတ် သ္မရ, ကိန္တု သမ္ပြတိ တသျ သုခံ တဝ စ ဒုးခံ ဘဝတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 tadA ibrAhIm babhASE, hE putra tvaM jIvan sampadaM prAptavAn iliyAsarastu vipadaM prAptavAn Etat smara, kintu samprati tasya sukhaM tava ca duHkhaM bhavati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 16:25
25 अन्तरसन्दर्भाः  

he maheccha sa pratārako jīvana akathayat, dinatrayāt paraṁ śmaśānādutthāsyāmi tadvākyaṁ smarāmo vayaṁ;


yadi tava pādo vighnaṁ janayati tarhi taṁ chindhi,


sarvvāṅge kṣatayukta iliyāsaranāmā kaścid daridrastasya dhanavato bhojanapātrāt patitam ucchiṣṭaṁ bhoktuṁ vāñchan tasya dvāre patitvātiṣṭhat;


paścāt sa dhanavānapi mamāra, taṁ śmaśāne sthāpayāmāsuśca; kintu paraloke sa vedanākulaḥ san ūrddhvāṁ nirīkṣya bahudūrād ibrāhīmaṁ tatkroḍa iliyāsarañca vilokya ruvannuvāca;


aparamapi yuṣmākam asmākañca sthānayo rmadhye mahadvicchedo'sti tata etatsthānasya lokāstat sthānaṁ yātuṁ yadvā tatsthānasya lokā etat sthānamāyātuṁ na śaknuvanti|


kintu hā hā dhanavanto yūyaṁ sukhaṁ prāpnuta| hanta paritṛptā yūyaṁ kṣudhitā bhaviṣyatha;


yathā mayā yuṣmākaṁ śānti rjāyate tadartham etāḥ kathā yuṣmabhyam acakathaṁ; asmin jagati yuṣmākaṁ kleśo ghaṭiṣyate kintvakṣobhā bhavata yato mayā jagajjitaṁ|


bahuduḥkhāni bhuktvāpīśvararājyaṁ praveṣṭavyam iti kāraṇād dharmmamārge sthātuṁ vinayaṁ kṛtvā śiṣyagaṇasya manaḥsthairyyam akurutāṁ|


yataḥ śārīrikabhāva īśvarasya viruddhaḥ śatrutābhāva eva sa īśvarasya vyavasthāyā adhīno na bhavati bhavituñca na śaknoti|


teṣāṁ śeṣadaśā sarvvanāśa udaraśceśvaro lajjā ca ślāghā pṛthivyāñca lagnaṁ manaḥ|


varttamānaiḥ kleśaiḥ kasyāpi cāñcalyaṁ yathā na jāyate tathā te tvayā sthirīkriyantāṁ svakīyadharmmamadhi samāśvāsyantāñceti tam ādiśaṁ|


yataḥ sa kṣaṇikāt pāpajasukhabhogād īśvarasya prajābhiḥ sārddhaṁ duḥkhabhogaṁ vavre|


yūyaṁ saṁsāre saṁsārasthaviṣayeṣu ca mā prīyadhvaṁ yaḥ saṁsāre prīyate tasyāntare pituḥ prema na tiṣṭhati|


tato mayoktaṁ he maheccha bhavāneva tat jānāti| tena kathitaṁ, ime mahākleśamadhyād āgatya meेṣaśāvakasya rudhireṇa svīyaparicchadān prakṣālitavantaḥ śuklīkṛtavantaśca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्