Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 16:20 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

20 sarvvāṅge kṣatayukta iliyāsaranāmā kaścid daridrastasya dhanavato bhojanapātrāt patitam ucchiṣṭaṁ bhoktuṁ vāñchan tasya dvāre patitvātiṣṭhat;

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

20 सर्व्वाङ्गे क्षतयुक्त इलियासरनामा कश्चिद् दरिद्रस्तस्य धनवतो भोजनपात्रात् पतितम् उच्छिष्टं भोक्तुं वाञ्छन् तस्य द्वारे पतित्वातिष्ठत्;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 সৰ্ৱ্ৱাঙ্গে ক্ষতযুক্ত ইলিযাসৰনামা কশ্চিদ্ দৰিদ্ৰস্তস্য ধনৱতো ভোজনপাত্ৰাৎ পতিতম্ উচ্ছিষ্টং ভোক্তুং ৱাঞ্ছন্ তস্য দ্ৱাৰে পতিৎৱাতিষ্ঠৎ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 সর্ৱ্ৱাঙ্গে ক্ষতযুক্ত ইলিযাসরনামা কশ্চিদ্ দরিদ্রস্তস্য ধনৱতো ভোজনপাত্রাৎ পতিতম্ উচ্ছিষ্টং ভোক্তুং ৱাঞ্ছন্ তস্য দ্ৱারে পতিৎৱাতিষ্ঠৎ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 သရွွာင်္ဂေ က္ၐတယုက္တ ဣလိယာသရနာမာ ကၑ္စိဒ် ဒရိဒြသ္တသျ ဓနဝတော ဘောဇနပါတြာတ် ပတိတမ် ဥစ္ဆိၐ္ဋံ ဘောက္တုံ ဝါဉ္ဆန် တသျ ဒွါရေ ပတိတွာတိၐ္ဌတ်;

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 sarvvAggE kSatayukta iliyAsaranAmA kazcid daridrastasya dhanavatO bhOjanapAtrAt patitam ucchiSTaM bhOktuM vAnjchan tasya dvArE patitvAtiSThat;

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 16:20
14 अन्तरसन्दर्भाः  

tadā tasmin bahirdvāraṁ gate 'nyā dāsī taṁ nirīkṣya tatratyajanānavadat, ayamapi nāsaratīyayīśunā sārddham āsīt|


eko dhanī manuṣyaḥ śuklāni sūkṣmāṇi vastrāṇi paryyadadhāt pratidinaṁ paritoṣarūpeṇābhuṁktāpivacca|


anantaraṁ mariyam tasyā bhaginī marthā ca yasmin vaithanīyāgrāme vasatastasmin grāme iliyāsar nāmā pīḍita eka āsīt|


tasminneva samaye mandirapraveśakānāṁ samīpe bhikṣāraṇārthaṁ yaṁ janmakhañjamānuṣaṁ lokā mandirasya sundaranāmni dvāre pratidinam asthāpayan taṁ vahantastadvāraṁ ānayan|


he mama priyabhrātaraḥ, śṛṇuta, saṁsāre ye daridrāstān īśvaro viśvāsena dhaninaḥ svapremakāribhyaśca pratiśrutasya rājyasyādhikāriṇaḥ karttuṁ kiṁ na varītavān? kintu daridro yuṣmābhiravajñāyate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्