Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 13:4 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

4 aparañca śīlohanāmna uccagṛhasya patanād ye'ṣṭādaśajanā mṛtāste yirūśālami nivāsisarvvalokebhyo'dhikāparādhinaḥ kiṁ yūyamityaṁ bodhadhve?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 अपरञ्च शीलोहनाम्न उच्चगृहस्य पतनाद् येऽष्टादशजना मृतास्ते यिरूशालमि निवासिसर्व्वलोकेभ्योऽधिकापराधिनः किं यूयमित्यं बोधध्वे?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 অপৰঞ্চ শীলোহনাম্ন উচ্চগৃহস্য পতনাদ্ যেঽষ্টাদশজনা মৃতাস্তে যিৰূশালমি নিৱাসিসৰ্ৱ্ৱলোকেভ্যোঽধিকাপৰাধিনঃ কিং যূযমিত্যং বোধধ্ৱে?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 অপরঞ্চ শীলোহনাম্ন উচ্চগৃহস্য পতনাদ্ যেঽষ্টাদশজনা মৃতাস্তে যিরূশালমি নিৱাসিসর্ৱ্ৱলোকেভ্যোঽধিকাপরাধিনঃ কিং যূযমিত্যং বোধধ্ৱে?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 အပရဉ္စ ၑီလောဟနာမ္န ဥစ္စဂၖဟသျ ပတနာဒ် ယေ'ၐ္ဋာဒၑဇနာ မၖတာသ္တေ ယိရူၑာလမိ နိဝါသိသရွွလောကေဘျော'ဓိကာပရာဓိနး ကိံ ယူယမိတျံ ဗောဓဓွေ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 aparanjca zIlOhanAmna uccagRhasya patanAd yE'STAdazajanA mRtAstE yirUzAlami nivAsisarvvalOkEbhyO'dhikAparAdhinaH kiM yUyamityaM bOdhadhvE?

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 13:4
13 अन्तरसन्दर्भाः  

ārabdhe tasmin gaṇane sārddhasahasramudrāpūritānāṁ daśasahasrapuṭakānām eko'ghamarṇastatsamakṣamānāyi|


vayaṁ yathā nijāparādhinaḥ kṣamāmahe, tathaivāsmākam aparādhān kṣamasva|


yathā vayaṁ sarvvān aparādhinaḥ kṣamāmahe tathā tvamapi pāpānyasmākaṁ kṣamasva| asmān parīkṣāṁ mānaya kintu pāpātmano rakṣa|


yuṣmānahaṁ vadāmi tathā na kintu manaḥsu na parāvarttiteṣu yūyamapi tathā naṁkṣyatha|


yuṣmānahaṁ vadāmi tathā na kintu manaḥsu na parivarttiteṣu yūyamapi tathā naṁkṣyatha|


tataḥ sovadad yīśanāmaka eko jano mama nayane paṅkena pralipya ityājñāpayat śilohakāsāraṁ gatvā tatra snāhi| tatastatra gatvā mayi snāte dṛṣṭimahaṁ labdhavān|


paścāt tatpaṅkena tasyāndhasya netre pralipya tamityādiśat gatvā śilohe 'rthāt preritanāmni sarasi snāhi| tatondho gatvā tatrāsnāt tataḥ prannacakṣu rbhūtvā vyāghuṭyāgāt|


te'sabhyalokāstasya haste sarpam avalambamānaṁ dṛṣṭvā parasparam uktavanta eṣa jano'vaśyaṁ narahā bhaviṣyati, yato yadyapi jaladhe rakṣāṁ prāptavān tathāpi pratiphaladāyaka enaṁ jīvituṁ na dadāti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्