Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 13:25 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

25 gṛhapatinotthāya dvāre ruddhe sati yadi yūyaṁ bahiḥ sthitvā dvāramāhatya vadatha, he prabho he prabho asmatkāraṇād dvāraṁ mocayatu, tataḥ sa iti prativakṣyati, yūyaṁ kutratyā lokā ityahaṁ na jānāmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

25 गृहपतिनोत्थाय द्वारे रुद्धे सति यदि यूयं बहिः स्थित्वा द्वारमाहत्य वदथ, हे प्रभो हे प्रभो अस्मत्कारणाद् द्वारं मोचयतु, ततः स इति प्रतिवक्ष्यति, यूयं कुत्रत्या लोका इत्यहं न जानामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 গৃহপতিনোত্থায দ্ৱাৰে ৰুদ্ধে সতি যদি যূযং বহিঃ স্থিৎৱা দ্ৱাৰমাহত্য ৱদথ, হে প্ৰভো হে প্ৰভো অস্মৎকাৰণাদ্ দ্ৱাৰং মোচযতু, ততঃ স ইতি প্ৰতিৱক্ষ্যতি, যূযং কুত্ৰত্যা লোকা ইত্যহং ন জানামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 গৃহপতিনোত্থায দ্ৱারে রুদ্ধে সতি যদি যূযং বহিঃ স্থিৎৱা দ্ৱারমাহত্য ৱদথ, হে প্রভো হে প্রভো অস্মৎকারণাদ্ দ্ৱারং মোচযতু, ততঃ স ইতি প্রতিৱক্ষ্যতি, যূযং কুত্রত্যা লোকা ইত্যহং ন জানামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 ဂၖဟပတိနောတ္ထာယ ဒွါရေ ရုဒ္ဓေ သတိ ယဒိ ယူယံ ဗဟိး သ္ထိတွာ ဒွါရမာဟတျ ဝဒထ, ဟေ ပြဘော ဟေ ပြဘော အသ္မတ္ကာရဏာဒ် ဒွါရံ မောစယတု, တတး သ ဣတိ ပြတိဝက္ၐျတိ, ယူယံ ကုတြတျာ လောကာ ဣတျဟံ န ဇာနာမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 gRhapatinOtthAya dvArE ruddhE sati yadi yUyaM bahiH sthitvA dvAramAhatya vadatha, hE prabhO hE prabhO asmatkAraNAd dvAraM mOcayatu, tataH sa iti prativakSyati, yUyaM kutratyA lOkA ityahaM na jAnAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 13:25
12 अन्तरसन्दर्भाः  

paścāt sa vāmasthitān janān vadiṣyati, re śāpagrastāḥ sarvve, śaitāne tasya dūtebhyaśca yo'nantavahnirāsādita āste, yūyaṁ madantikāt tamagniṁ gacchata|


kintu sa vakṣyati, yuṣmānahaṁ vadāmi, yūyaṁ kutratyā lokā ityahaṁ na jānāmi; he durācāriṇo yūyaṁ matto dūrībhavata|


tasmād ibrāhīm asmākaṁ pitā kathāmīdṛśīṁ manobhi rna kathayitvā yūyaṁ manaḥparivarttanayogyaṁ phalaṁ phalata; yuṣmānahaṁ yathārthaṁ vadāmi pāṣāṇebhya etebhya īśvara ibrāhīmaḥ santānotpādane samarthaḥ|


aparañca mamājñānurūpaṁ nācaritvā kuto māṁ prabho prabho iti vadatha?


tenoktametat, saṁśroṣyāmi śubhe kāle tvadīyāṁ prārthanām ahaṁ| upakāraṁ kariṣyāmi paritrāṇadine tava| paśyatāyaṁ śubhakālaḥ paśyatedaṁ trāṇadinaṁ|


yataḥ sa eṣauḥ paścād āśīrvvādādhikārī bhavitum icchannapi nānugṛhīta iti yūyaṁ jānītha, sa cāśrupātena matyantaraṁ prārthayamāno'pi tadupāyaṁ na lebhe|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्