Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 12:46 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

46 tarhi yadā prabhuṁ nāpekṣiṣyate yasmin kṣaṇe so'cetanaśca sthāsyati tasminneva kṣaṇe tasya prabhurāgatya taṁ padabhraṣṭaṁ kṛtvā viśvāsahīnaiḥ saha tasya aṁśaṁ nirūpayiṣyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

46 तर्हि यदा प्रभुं नापेक्षिष्यते यस्मिन् क्षणे सोऽचेतनश्च स्थास्यति तस्मिन्नेव क्षणे तस्य प्रभुरागत्य तं पदभ्रष्टं कृत्वा विश्वासहीनैः सह तस्य अंशं निरूपयिष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

46 তৰ্হি যদা প্ৰভুং নাপেক্ষিষ্যতে যস্মিন্ ক্ষণে সোঽচেতনশ্চ স্থাস্যতি তস্মিন্নেৱ ক্ষণে তস্য প্ৰভুৰাগত্য তং পদভ্ৰষ্টং কৃৎৱা ৱিশ্ৱাসহীনৈঃ সহ তস্য অংশং নিৰূপযিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

46 তর্হি যদা প্রভুং নাপেক্ষিষ্যতে যস্মিন্ ক্ষণে সোঽচেতনশ্চ স্থাস্যতি তস্মিন্নেৱ ক্ষণে তস্য প্রভুরাগত্য তং পদভ্রষ্টং কৃৎৱা ৱিশ্ৱাসহীনৈঃ সহ তস্য অংশং নিরূপযিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

46 တရှိ ယဒါ ပြဘုံ နာပေက္ၐိၐျတေ ယသ္မိန် က္ၐဏေ သော'စေတနၑ္စ သ္ထာသျတိ တသ္မိန္နေဝ က္ၐဏေ တသျ ပြဘုရာဂတျ တံ ပဒဘြၐ္ဋံ ကၖတွာ ဝိၑွာသဟီနဲး သဟ တသျ အံၑံ နိရူပယိၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

46 tarhi yadA prabhuM nApEkSiSyatE yasmin kSaNE sO'cEtanazca sthAsyati tasminnEva kSaNE tasya prabhurAgatya taM padabhraSTaM kRtvA vizvAsahInaiH saha tasya aMzaM nirUpayiSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 12:46
14 अन्तरसन्दर्भाः  

sa dāso yadā nāpekṣate, yañca daṇḍaṁ na jānāti, tatkālaeva tatprabhurupasthāsyati|


tadā taṁ daṇḍayitvā yatra sthāne rodanaṁ dantagharṣaṇañcāsāte, tatra kapaṭibhiḥ sākaṁ taddaśāṁ nirūpayiṣyati|


ataeva yūyamapi sajjamānāstiṣṭhata yato yasmin kṣaṇe taṁ nāprekṣadhve tasminneva kṣaṇe manuṣyaputra āgamiṣyati|


kintu prabhurvilambenāgamiṣyati, iti vicintya sa dāso yadi tadanyadāsīdāsān praharttum bhoktuṁ pātuṁ madituñca prārabhate,


yo dāsaḥ prabheाrājñāṁ jñātvāpi sajjito na tiṣṭhati tadājñānusāreṇa ca kāryyaṁ na karoti sonekān prahārān prāpsyati;


aparam ibribhāṣayā harmmagiddonāmakasthane te saṅgṛhītāḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्