Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 12:11 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

11 yadā lokā yuṣmān bhajanagehaṁ vicārakartṛrājyakartṛṇāṁ sammukhañca neṣyanti tadā kena prakāreṇa kimuttaraṁ vadiṣyatha kiṁ kathayiṣyatha cetyatra mā cintayata;

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 यदा लोका युष्मान् भजनगेहं विचारकर्तृराज्यकर्तृणां सम्मुखञ्च नेष्यन्ति तदा केन प्रकारेण किमुत्तरं वदिष्यथ किं कथयिष्यथ चेत्यत्र मा चिन्तयत;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 যদা লোকা যুষ্মান্ ভজনগেহং ৱিচাৰকৰ্তৃৰাজ্যকৰ্তৃণাং সম্মুখঞ্চ নেষ্যন্তি তদা কেন প্ৰকাৰেণ কিমুত্তৰং ৱদিষ্যথ কিং কথযিষ্যথ চেত্যত্ৰ মা চিন্তযত;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 যদা লোকা যুষ্মান্ ভজনগেহং ৱিচারকর্তৃরাজ্যকর্তৃণাং সম্মুখঞ্চ নেষ্যন্তি তদা কেন প্রকারেণ কিমুত্তরং ৱদিষ্যথ কিং কথযিষ্যথ চেত্যত্র মা চিন্তযত;

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 ယဒါ လောကာ ယုၐ္မာန် ဘဇနဂေဟံ ဝိစာရကရ္တၖရာဇျကရ္တၖဏာံ သမ္မုခဉ္စ နေၐျန္တိ တဒါ ကေန ပြကာရေဏ ကိမုတ္တရံ ဝဒိၐျထ ကိံ ကထယိၐျထ စေတျတြ မာ စိန္တယတ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 yadA lOkA yuSmAn bhajanagEhaM vicArakartRrAjyakartRNAM sammukhanjca nESyanti tadA kEna prakArENa kimuttaraM vadiSyatha kiM kathayiSyatha cEtyatra mA cintayata;

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 12:11
14 अन्तरसन्दर्भाः  

paśyata, yuṣmākamantikam ahaṁ bhaviṣyadvādino buddhimata upādhyāyāṁśca preṣayiṣyāmi, kintu teṣāṁ katipayā yuṣmābhi rghāniṣyante, kruśe ca ghāniṣyante, kecid bhajanabhavane kaṣābhirāghāniṣyante, nagare nagare tāḍiṣyante ca;


aparam ahaṁ yuṣmabhyaṁ tathyaṁ kathayāmi, kiṁ bhakṣiṣyāmaḥ? kiṁ pāsyāmaḥ? iti prāṇadhāraṇāya mā cintayata; kiṁ paridhāsyāmaḥ? iti kāyarakṣaṇāya na cintayata; bhakṣyāt prāṇā vasanāñca vapūṁṣi kiṁ śreṣṭhāṇi na hi?


yūyaṁ tebhyaḥ kiṁ śreṣṭhā na bhavatha? yuṣmākaṁ kaścit manujaḥ cintayan nijāyuṣaḥ kṣaṇamapi varddhayituṁ śaknoti?


aparaṁ vasanāya kutaścintayata? kṣetrotpannāni puṣpāṇi kathaṁ varddhante tadālocayata| tāni tantūn notpādayanti kimapi kāryyaṁ na kurvvanti;


tasmāt asmābhiḥ kimatsyate? kiñca pāyiṣyate? kiṁ vā paridhāyiṣyate, iti na cintayata|


śvaḥ kṛte mā cintayata, śvaeva svayaṁ svamuddiśya cintayiṣyati; adyatanī yā cintā sādyakṛte pracuratarā|


atha sa śiṣyebhyaḥ kathayāmāsa, yuṣmānahaṁ vadāmi, kiṁ khādiṣyāmaḥ? kiṁ paridhāsyāmaḥ? ityuktvā jīvanasya śarīrasya cārthaṁ cintāṁ mā kārṣṭa|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्