Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 11:10 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

10 yo yācate sa prāpnoti, yo mṛgayate sa evoddeśaṁ prāpnoti, yo dvāram āhanti tadarthaṁ dvāraṁ mocyate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 यो याचते स प्राप्नोति, यो मृगयते स एवोद्देशं प्राप्नोति, यो द्वारम् आहन्ति तदर्थं द्वारं मोच्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 যো যাচতে স প্ৰাপ্নোতি, যো মৃগযতে স এৱোদ্দেশং প্ৰাপ্নোতি, যো দ্ৱাৰম্ আহন্তি তদৰ্থং দ্ৱাৰং মোচ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 যো যাচতে স প্রাপ্নোতি, যো মৃগযতে স এৱোদ্দেশং প্রাপ্নোতি, যো দ্ৱারম্ আহন্তি তদর্থং দ্ৱারং মোচ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 ယော ယာစတေ သ ပြာပ္နောတိ, ယော မၖဂယတေ သ ဧဝေါဒ္ဒေၑံ ပြာပ္နောတိ, ယော ဒွါရမ် အာဟန္တိ တဒရ္ထံ ဒွါရံ မောစျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 yO yAcatE sa prApnOti, yO mRgayatE sa EvOddEzaM prApnOti, yO dvAram Ahanti tadarthaM dvAraM mOcyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 11:10
12 अन्तरसन्दर्भाः  

yaśca mānavastvāṁ yācate, tasmai dehi, yadi kaścit tubhyaṁ dhārayitum icchati, tarhi taṁ prati parāṁmukho mā bhūḥ|


yasmād yena yācyate, tena labhyate; yena mṛgyate tenoddeśaḥ prāpyate; yena ca dvāram āhanyate, tatkṛte dvāraṁ mocyate|


putreṇa pūpe yācite tasmai pāṣāṇaṁ dadāti vā matsye yācite tasmai sarpaṁ dadāti


ataḥ kāraṇāt kathayāmi, yācadhvaṁ tato yuṣmabhyaṁ dāsyate, mṛgayadhvaṁ tata uddeśaṁ prāpsyatha, dvāram āhata tato yuṣmabhyaṁ dvāraṁ mokṣyate|


aparañca lokairaklāntai rnirantaraṁ prārthayitavyam ityāśayena yīśunā dṛṣṭānta ekaḥ kathitaḥ|


yūyaṁ prārthayadhve kintu na labhadhve yato hetoḥ svasukhabhogeṣu vyayārthaṁ ku prārthayadhve|


paśyata dhairyyaśīlā asmābhi rdhanyā ucyante| āyūbo dhairyyaṁ yuṣmābhiraśrāvi prabhoḥ pariṇāmaścādarśi yataḥ prabhu rbahukṛpaḥ sakaruṇaścāsti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्