Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 10:25 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

25 anantaram eko vyavasthāpaka utthāya taṁ parīkṣituṁ papraccha, he upadeśaka anantāyuṣaḥ prāptaye mayā kiṁ karaṇīyaṁ?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

25 अनन्तरम् एको व्यवस्थापक उत्थाय तं परीक्षितुं पप्रच्छ, हे उपदेशक अनन्तायुषः प्राप्तये मया किं करणीयं?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 অনন্তৰম্ একো ৱ্যৱস্থাপক উত্থায তং পৰীক্ষিতুং পপ্ৰচ্ছ, হে উপদেশক অনন্তাযুষঃ প্ৰাপ্তযে মযা কিং কৰণীযং?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 অনন্তরম্ একো ৱ্যৱস্থাপক উত্থায তং পরীক্ষিতুং পপ্রচ্ছ, হে উপদেশক অনন্তাযুষঃ প্রাপ্তযে মযা কিং করণীযং?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 အနန္တရမ် ဧကော ဝျဝသ္ထာပက ဥတ္ထာယ တံ ပရီက္ၐိတုံ ပပြစ္ဆ, ဟေ ဥပဒေၑက အနန္တာယုၐး ပြာပ္တယေ မယာ ကိံ ကရဏီယံ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 anantaram EkO vyavasthApaka utthAya taM parIkSituM papraccha, hE upadEzaka anantAyuSaH prAptayE mayA kiM karaNIyaM?

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 10:25
13 अन्तरसन्दर्भाः  

atha sa vartmanā yāti, etarhi jana eko dhāvan āgatya tatsammukhe jānunī pātayitvā pṛṣṭavān, bhoḥ paramaguro, anantāyuḥ prāptaye mayā kiṁ karttavyaṁ?


tataḥ sa pratyavādīt, atra kāryye mūsā yuṣmān prati kimājñāpayat?


etarhi ekodhyāpaka etya teṣāmitthaṁ vicāraṁ śuśrāva; yīśusteṣāṁ vākyasya saduttaraṁ dattavān iti budvvā taṁ pṛṣṭavān sarvvāsām ājñānāṁ kā śreṣṭhā? tato yīśuḥ pratyuvāca,


yuṣmānahaṁ vadāmi, yūyaṁ yāni sarvvāṇi paśyatha tāni bahavo bhaviṣyadvādino bhūpatayaśca draṣṭumicchantopi draṣṭuṁ na prāpnuvan, yuṣmābhi ryā yāḥ kathāśca śrūyante tāḥ śrotumicchantopi śrotuṁ nālabhanta|


yīśuḥ pratyuvāca, atrārthe vyavasthāyāṁ kiṁ likhitamasti? tvaṁ kīdṛk paṭhasi?


aparam ekodhipatistaṁ papraccha, he paramaguro, anantāyuṣaḥ prāptaye mayā kiṁ karttavyaṁ?


kintu phirūśino vyavasthāpakāśca tena na majjitāḥ svān pratīśvarasyopadeśaṁ niṣphalam akurvvan|


te tamapavadituṁ parīkṣābhiprāyeṇa vākyamidam apṛcchan kintu sa prahvībhūya bhūmāvaṅgalyā lekhitum ārabhata|


yasmāt sampadadhikāro yadi vyavasthayā bhavati tarhi pratijñayā na bhavati kintvīśvaraḥ pratijñayā tadadhikāritvam ibrāhīme 'dadāt|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्