Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 10:11 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

11 yuṣmākaṁ nagarīyā yā dhūlyo'smāsu samalagan tā api yuṣmākaṁ prātikūlyena sākṣyārthaṁ sampātayāmaḥ; tathāpīśvararājyaṁ yuṣmākaṁ samīpam āgatam iti niścitaṁ jānīta|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 युष्माकं नगरीया या धूल्योऽस्मासु समलगन् ता अपि युष्माकं प्रातिकूल्येन साक्ष्यार्थं सम्पातयामः; तथापीश्वरराज्यं युष्माकं समीपम् आगतम् इति निश्चितं जानीत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 যুষ্মাকং নগৰীযা যা ধূল্যোঽস্মাসু সমলগন্ তা অপি যুষ্মাকং প্ৰাতিকূল্যেন সাক্ষ্যাৰ্থং সম্পাতযামঃ; তথাপীশ্ৱৰৰাজ্যং যুষ্মাকং সমীপম্ আগতম্ ইতি নিশ্চিতং জানীত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 যুষ্মাকং নগরীযা যা ধূল্যোঽস্মাসু সমলগন্ তা অপি যুষ্মাকং প্রাতিকূল্যেন সাক্ষ্যার্থং সম্পাতযামঃ; তথাপীশ্ৱররাজ্যং যুষ্মাকং সমীপম্ আগতম্ ইতি নিশ্চিতং জানীত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 ယုၐ္မာကံ နဂရီယာ ယာ ဓူလျော'သ္မာသု သမလဂန် တာ အပိ ယုၐ္မာကံ ပြာတိကူလျေန သာက္ၐျာရ္ထံ သမ္ပာတယာမး; တထာပီၑွရရာဇျံ ယုၐ္မာကံ သမီပမ် အာဂတမ် ဣတိ နိၑ္စိတံ ဇာနီတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 yuSmAkaM nagarIyA yA dhUlyO'smAsu samalagan tA api yuSmAkaM prAtikUlyEna sAkSyArthaM sampAtayAmaH; tathApIzvararAjyaM yuSmAkaM samIpam Agatam iti nizcitaM jAnIta|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 10:11
16 अन्तरसन्दर्भाः  

kintu ye janā yuṣmākamātithyaṁ na vidadhati yuṣmākaṁ kathāñca na śṛṇvanti teṣāṁ gehāt purādvā prasthānakāle svapadūlīḥ pātayata|


gatvā gatvā svargasya rājatvaṁ savidhamabhavat, etāṁ kathāṁ pracārayata|


manāṁsi parāvarttayata, svargīyarājatvaṁ samīpamāgatam|


tatra yadi kepi yuṣmākamātithyaṁ na vidadhati yuṣmākaṁ kathāśca na śṛṇvanti tarhi tatsthānāt prasthānasamaye teṣāṁ viruddhaṁ sākṣyaṁ dātuṁ svapādānāsphālya rajaḥ sampātayata; ahaṁ yuṣmān yathārthaṁ vacmi vicāradine tannagarasyāvasthātaḥ sidomāmorayo rnagarayoravasthā sahyatarā bhaviṣyati|


kintu kimapi puraṁ yuṣmāsu praviṣṭeṣu lokā yadi yuṣmākam ātithyaṁ na kariṣyanti, tarhi tasya nagarasya panthānaṁ gatvā kathāmetāṁ vadiṣyatha,


tannagarasthān rogiṇaḥ svasthān kariṣyatha, īśvarīyaṁ rājyaṁ yuṣmākam antikam āgamat kathāmetāñca pracārayiṣyatha|


tatra yadi kasyacit purasya lokā yuṣmākamātithyaṁ na kurvvanti tarhi tasmānnagarād gamanakāle teṣāṁ viruddhaṁ sākṣyārthaṁ yuṣmākaṁ padadhūlīḥ sampātayata|


he ibrāhīmo vaṁśajātā bhrātaro he īśvarabhītāḥ sarvvalokā yuṣmān prati paritrāṇasya kathaiṣā preritā|


aparañca| avajñākāriṇo lokāścakṣurunmīlya paśyata| tathaivāsambhavaṁ jñātvā syāta yūyaṁ vilajjitāḥ| yato yuṣmāsu tiṣṭhatsu kariṣye karmma tādṛśaṁ| yenaiva tasya vṛttānte yuṣmabhyaṁ kathite'pi hi| yūyaṁ na tantu vṛttāntaṁ pratyeṣyatha kadācana||


tataḥ pauैlabarṇabbāvakṣobhau kathitavantau prathamaṁ yuṣmākaṁ sannidhāvīśvarīyakathāyāḥ pracāraṇam ucitamāsīt kintuṁ tadagrāhyatvakaraṇena yūyaṁ svān anantāyuṣo'yogyān darśayatha, etatkāraṇād vayam anyadeśīyalokānāṁ samīpaṁ gacchāmaḥ|


ataḥ kāraṇāt tau nijapadadhūlīsteṣāṁ prātikūlyena pātayitveेkaniyaṁ nagaraṁ gatau|


kintvisrāyelīyalokān adhi kathayāñcakāra, yairājñālaṅghibhi rlokai rviruddhaṁ vākyamucyate| tān pratyeva dinaṁ kṛtsnaṁ hastau vistārayāmyahaṁ||


tarhi kiṁ bravīti? tad vākyaṁ tava samīpastham arthāt tava vadane manasi cāste, tacca vākyam asmābhiḥ pracāryyamāṇaṁ viśvāsasya vākyameva|


sa putrastasya prabhāvasya pratibimbastasya tattvasya mūrttiścāsti svīyaśaktivākyena sarvvaṁ dhatte ca svaprāṇairasmākaṁ pāpamārjjanaṁ kṛtvā ūrddhvasthāne mahāmahimno dakṣiṇapārśve samupaviṣṭavān|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्