Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 1:79 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

79 paritrāṇasya tebhyo hi jñānaviśrāṇanāya ca| prabho rmārgaṁ pariṣkarttuṁ tasyāgrāyī bhaviṣyasi||

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

79 परित्राणस्य तेभ्यो हि ज्ञानविश्राणनाय च। प्रभो र्मार्गं परिष्कर्त्तुं तस्याग्रायी भविष्यसि॥

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

79 পৰিত্ৰাণস্য তেভ্যো হি জ্ঞানৱিশ্ৰাণনায চ| প্ৰভো ৰ্মাৰ্গং পৰিষ্কৰ্ত্তুং তস্যাগ্ৰাযী ভৱিষ্যসি||

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

79 পরিত্রাণস্য তেভ্যো হি জ্ঞানৱিশ্রাণনায চ| প্রভো র্মার্গং পরিষ্কর্ত্তুং তস্যাগ্রাযী ভৱিষ্যসি||

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

79 ပရိတြာဏသျ တေဘျော ဟိ ဇ္ဉာနဝိၑြာဏနာယ စ၊ ပြဘော ရ္မာရ္ဂံ ပရိၐ္ကရ္တ္တုံ တသျာဂြာယီ ဘဝိၐျသိ။

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

79 paritrANasya tEbhyO hi jnjAnavizrANanAya ca| prabhO rmArgaM pariSkarttuM tasyAgrAyI bhaviSyasi||

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 1:79
36 अन्तरसन्दर्भाः  

yadetadvacanaṁ yiśayiyabhaviṣyadvādinā proktaṁ, tat tadā saphalam abhūt|


yaṁ trāyakaṁ janānāntu sammukhe tvamajījanaḥ| saeva vidyate'smākaṁ dhravaṁ nayananagocare||


jagatyāgatya yaḥ sarvvamanujebhyo dīptiṁ dadāti tadeva satyajyotiḥ|


yo jano māṁ pratyeti sa yathāndhakāre na tiṣṭhati tadartham ahaṁ jyotiḥsvarūpo bhūtvā jagatyasmin avatīrṇavān|


tato yīśuḥ punarapi lokebhya itthaṁ kathayitum ārabhata jagatohaṁ jyotiḥsvarūpo yaḥ kaścin matpaścāda gacchati sa timire na bhramitvā jīvanarūpāṁ dīptiṁ prāpsyati|


ahaṁ yāvatkālaṁ jagati tiṣṭhāmi tāvatkālaṁ jagato jyotiḥsvarūposmi|


sarvveṣāṁ prabhu ryo yīśukhrīṣṭastena īśvara isrāyelvaṁśānāṁ nikaṭe susaṁvādaṁ preṣya sammelanasya yaṁ saṁvādaṁ prācārayat taṁ saṁvādaṁ yūyaṁ śrutavantaḥ|


yathā te mayi viśvasya pavitrīkṛtānāṁ madhye bhāgaṁ prāpnuvanti tadabhiprāyeṇa teṣāṁ jñānacakṣūṁṣi prasannāni karttuṁ tathāndhakārād dīptiṁ prati śaitānādhikārācca īśvaraṁ prati matīḥ parāvarttayituṁ teṣāṁ samīpaṁ tvāṁ preṣyāmi|


pūrvvaṁ yūyam andhakārasvarūpā ādhvaṁ kintvidānīṁ prabhunā dīptisvarūpā bhavatha tasmād dīpteḥ santānā iva samācarata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्